________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१३३] / गाथा ||९३-९४|| .................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३३]
अनुयो० मलधारीया
वृत्तिः उपक्रम प्रमाणद्वारं
गाथा:
॥१५५॥
||--||
कल्पनया खातादिविषयाणां द्रव्याणां खातादीनामेवेति तात्पर्यम्, अवमानमेव प्रमाणं तस्य निर्वृत्तिलक्षणं भवतीति, तदेतदवमानमिति निगमनम् । 'से किं तं गणिमे' इत्यादि, गण्यते-सख्यायते वस्त्वनेनेति गणिमम्-एकादि, अथवा गण्यते-सख्यायते यत्तदणिम-रूपकादि, तत्र कर्मसाधनपक्षमङ्गीकृत्याह-'जण्ण'- मित्यादि, गण्यते तद्दणिमं, कथं गण्यते इत्याह-'एक्को' इत्यादि, एतेन गणिमप्रमाणेन किं प्रयोजनमित्यादि *गतार्थमेव, नवरं भृतक:-कर्मकरो भृति:-पदात्यादीनां वृत्तिः भक्तं-भोजनं चेतनक-कुविन्दादिना(दीना।
व्यूतवस्त्रव्यतिकरेऽर्थप्रदानम्, एतेषु विषये आयव्ययसंश्रितानां-प्रतिबद्धानां रूपकादिद्रव्याणां गणिमप्रमाराणेन निखिलक्षणम्-इयत्तावगमरूपं भवति, तदेतद्गणिममिति । अथ प्रतिमानप्रमाण निरूपयितुमाह
से किं तं पडिमाणे ?, २ जपणं पडिमिणिजइ, तंजहा-गुंजा कागणी निष्फावो कम्ममासओ मंडलओ सुवण्णो, पंच गुंजाओ कम्ममासओ कागण्यपेक्षया, चत्तारि कागणीओ कम्ममासओ तिणि निष्फावा कम्ममासओ एवं चउक्को कम्ममासओ काकण्यपेक्षयेत्यर्थः, बारस कम्ममासया मंडलओ एवं अडयालिसं कागणीओ मंडलओ सोलस कम्ममासया सुवण्णो एवं चउसद्रि कागणीओ सुवणो, एएणं पडि
दीप अनुक्रम [२५३-२५६]
॥१५५।।
JamacXI
~321