________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.............. मूलं [७] / गाथा ||१|| ............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
अनुयोग मलधारीया
अधिक
॥१०॥
गाथा ||१||
5
तत्र जघन्यतोऽप्यसौ चतुर्विधो दर्शनीय इति नियमार्थमाह-'यत्र च' जीवादिवस्तुनि यं जानीयात् निक्षेप न्यास, यत्तदोनित्याभिसंबन्धात्तत्र वस्तुनि तं निक्षेपं 'निक्षिपेत् निरूपयेत् 'निरवशेष समग्रं, अनयो. यत्रापि च न जानीयान्निरवशेषं निक्षेपभेद्जालं तत्रापि नामस्थापनाद्रव्यभावलक्षणं चतुष्कं निक्षिपेन, इदमुक्तं भवति-पत्र तावन्नामस्थापनाद्रव्यक्षेत्रकालभवभावादिलक्षणा भेदा ज्ञायन्ते तत्र तैः सर्वैरपि वस्तु निक्षिप्यते, यत्र तु सर्वभेदा न ज्ञायन्ते तत्रापि नामादिचतुष्टयेन वस्तु चिन्तनीयमेव, सर्वव्यापकत्वात्तस्य, न हि किमपि तद्वस्तु अस्ति यन्नामादिचतुष्टयं व्यभिचरतीति गाथार्थः ॥१॥ तत्र 'यथोदेशं निर्देश
इत्यावश्यकनिक्षेपार्थमाहहै. से किं तं आवस्सयं?, आवस्सयं चउव्विहं पण्णतं, तंजहा-नामावस्सयं ठवणावस्सयं
दव्वावस्सयं भावावस्सयं (सू०८) अत्र से शब्दो मागधदेशीप्रसिद्धोऽथशब्दार्थे वर्त्तते, अथशब्दस्तु वाक्योपन्यासार्थः, तथा चोक्तम्-"अथ प्रक्रियाप्रश्नानन्तर्यमङ्गलोपन्यासनिर्वचनसमुच्चयेषु” इति, किमिति प्रश्ने, तदिति सर्वनाम पूर्वप्रकान्तपरामर्शार्थे, ततश्चायं समुदायार्थ:-अथ किंखरूपंतदावश्यकम्?, एवं प्रश्निते सत्याचार्यः शिष्यवचनानुरोधेन आदराधानार्थ प्र-Mn त्युच्चार्य निर्दिशति-'आवस्सयं चउबिह'मित्यादि, अवश्यं कर्तव्यमावश्यकम्, अथवा गुणानां आ-समन्ताब
दीप अनुक्रम
अथ 'आवश्यकस्य नाम-आदि चत्वार: निक्षेपा:
~31~