________________
आगम
(४५)
प्रत
सूत्रांक
[१३१]
गाथा:
II--II
दीप
अनुक्रम [२३८
-२४७]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [१३१] / गाथा ||८५-९०|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
Ja Inte mat
इक्खागे जाते कोरव्वे, से तं कुलनामे से किं तं पासंडनामे ?, २-समणे य पंडुरंगे भिक्खू कावालिए अ तावसए परिवायगे, से तं पासंडनामे । से किं तं गणनामे १, २ म मदिने मम्मे मल्लसम्मे महदेवे मल्लदासे महसेणे महरखिए, से तं गणनामे । से किं तं जीवियनामे १, २ अवकरए उक्कुरुडए उज्झिअए कज्जवए सुप्पए, से तं जीवियनामे । से किं तं आभिप्याइअनामे १, २ अंबए निंबए बकुलए पलासए सिre पिलूए करीरए, से तं आभिप्पाइअनामे से तं ठवणप्पमाणे ।
are fकं तत्स्थापनाप्रमाणं', 'स्थापनाप्रमाणं सप्तविध' मित्यादि, 'नक्खत' गाहा, इदमत्र हृदयं-नक्षत्रदेवताकुलपाषण्डगणादीनि वस्तुन्याश्रित्य यत्कस्यचिन्नामस्थापनं क्रियते सेह स्थापना गृह्यते, न पुनः यन्तु तदर्थवियुक्तं तदभिप्रायेण यच तत्करणी'त्यादिना पूर्व परिभाषितस्वरूपा, सैव प्रमाणं तेन हेतुभूतेन नाम सप्तविधं भवति, तत्र नक्षत्राण्याश्रित्य यन्नाम स्थाप्यते तद्दर्शयति- कृत्तिकासु जातः कार्तिकः कृत्तिकाभिर्दत्तः कृत्तिकादत्त एवं कृतिकाधर्मः कृत्तिकाशर्मः कृत्तिकादेवः कृत्तिकादासः कृत्तिकासेनः कृत्तिकारक्षितः एवमन्यान्यपि
दत्वाददन्तता.
Fir P&Praise Cnly
~302~