________________
आगम
(४५)
प्रत
सूत्रांक
[१३०]
गाथा:
||१-२०||
दीप
अनुक्रम
[२१३
-२३४]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [ १३०] / गाथा ||७८-७९||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
या
॥ १३९ ॥
रसो करुणो ॥ १६ ॥ करुणो रसो जहा- पज्झायकिलामिअयं वाहागयपप्पुअच्छिअं
बहुसो । तस्स विओगे पुत्तिय ! दुब्बलयं ते मुहं जायं ॥ १७ ॥
प्रियवियोगबन्धवधव्याधिविनिपातसम्भ्रमेभ्यः समुत्पन्नः करुणो रस इति योगः, तत्र विनिपातः - सुतादिमरणं सम्भ्रमः -परचक्रादिभयं, शेषं प्रतीतं, किंलक्षण इत्याह-शोचितविलपितप्रम्लानरुदितानि लिङ्गानि| लक्षणानि यस्य स तथा, तत्र शोचितं-मानसो विकारः, शेषं विदितमिति ॥ १६ ॥ 'पज्झाये' त्यागुदाहरणगाधा, अत्र प्रियविप्रयोगभ्रमितां बालां प्रति वृद्धा काचिदाह-तस्य कस्यचित् प्रियतमस्य वियोगे हे पुत्रिके! दुर्बलकं ते मुखं जातं, कथंभूतं ? - 'पज्झायकिलामितयंति प्रध्यातं प्रियजनविषयमतिचिन्तितं तेन क्लान्तं 'वाहागयपप्पु अच्छियंति वाष्पस्यागतम् आगमनं तेनोपप्लुते-व्याप्ते अक्षिणी यत्र तत्तथा, बहुश:-अभीक्ष्णमिति ॥ १७ ॥ अथ हेतुलक्षणद्वारेणैव प्रशान्तरसमुदाहरति
निदोसमणसमाहाणसंभवो जो पसंतभावेणं । अविकारलक्खणो सो रसो पसंतोति णायव्व ॥ १८ ॥ पसंतो रसो जहा-सम्भावनिव्विगारं उवसंतपसंतसोमदिट्टीअं । ही जह मुणिणो सोहइ मुहकमलं पीवरसिरीअं ॥ १९ ॥ एए नव कव्वरसा बत्तीसा
For P&Praise Cly
~289~
वृत्तिः
उपक्र
माधि०
| ॥ १३९ ॥
stery