SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:) ................ मूलं [१३०] / गाथा ||७६-७७|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३०] गाथा: ||१-२०|| होइ ॥ १४ ॥ हासो रसो जहा-पासुत्तमसीमंडिअपडिबुद्धं देवरं पलोअंती । ही जह थणभरकपणपणमिअमज्झा हसइ सामा ॥१५॥ रूपवयोवेषभाषाणां हास्योत्पादनार्थं वैपरीत्येन या विडम्बना-निवर्तना तत्समुत्पन्नो हास्यो रसो भव-1 प्रतीति संयोगः, तत्र पुरुषादेयोंषिदादिरूपकरणं रूपवैपरीत्य, तरुणादेव॒द्धादिभावापादानं वयोवपरीत्यं, राज-IX पुत्रादेर्वणिगादिवेषधारणं वेषवैपरीत्यं, गुर्जरादेस्तु मध्यदेशादिभाषाभिधानं भाषावैपरीत्यं, स च कथंभूतः कस्यादित्याह-मणप्पहासोंति मनामहर्षकारी प्रकाशो-नेनवकादिविकाशखरूपो लिङ्गं यस्य स तथा, अ-14 धवा प्रकाशानि-प्रकटान्युदरप्रकम्पनाऽहासादीनि लिङ्गानि यस्येति स तथेति ॥१४॥'पासुत्तमसीत्यादि-14 निदर्शनगाथा, इह कयाचिद्ध्वा प्रसुप्तो निजदेवरश्चसूर्या मषीमण्डनेन मण्डितः, तं प्रबुद्धं च सा हसति, तां च हसन्तीमुपलभ्य कश्चित्पार्श्ववर्तिनं कश्चिदामच्य प्राह-हीति कन्दर्पातिशयद्योतकं वचः, पश्यत भोः श्यामा स्त्री यथा हसतीति सम्बन्धः, किं कुर्वती?-देवरं प्रलोकयन्ती, कथंभूतं?-'पासुत्ते'त्यादि, छिन्नप्ररूढादिवदत्र कर्मधारयः, पूर्व प्रसुप्तश्च असौ ततो मषीमण्डितश्चासौ ततोऽपि प्रबुद्धश्च स तथा तं, कथंभूता?-स्तनभरकम्पनेन प्रणतं मध्यं यस्याः सा तथेति ॥ १५॥ अथ हेतुतो लक्षणता करुणरसखरूपमाह पिअविप्पओगबंधवहवाहिविणिवायसंभमुप्पण्णो । सोइअविलविअपम्हाणरुपणलिंगो दीप अनुक्रम [२१३-२३४] अनु.२४ ~288~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy