________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१३०] / गाथा ||६६-६९|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
पत्ि
[१३०]
अनुयो. मलधारीया
माधि
॥१३६॥
गाथा: ||१-२०||
णलिंगो॥४॥ सिंगारो रसो जहा-महुरविलाससललिअं हियउम्मादणकर जुवा
णाणं । सामा सदुद्दामं दाएती मेहलादामं ॥५॥ शृङ्गारो नाम रसः, किंविशिष्ट इत्याह-रतीत्यादि, रतिशब्देनेह रतिकारणानि सुरतव्यापाराङ्गानि ललनादीनि गृह्यन्ते, ते साई संयोगाभिलाषसंजनका, तस्य तत्कार्यत्वादेव, तथा मण्डनबिलासविब्वोकहास्थलीलारमणानि लिङ्गं यस्य स तथा, तत्र मण्डनं कङ्कणादिभिः, विलासः-कामगर्भो रम्यो नयनादिविभ्रमो, विव्वोयत्ति देशीपदं अङ्गजविकारार्थ, हास्यं प्रतीतं, लीला-सकामगमनभाषितादिरमणीयचेष्टा, रमण-क्रीड-18 नमिति । उदाहरणमाह-'सिंगारों'इत्यादि, 'महुरंगाहा, श्यामा स्त्री मेखलादाम-रसनासूत्रं दर्शयति, प्रकटयतीत्यर्थः, कथंभूतमित्याह-रणन्मणिकिङ्किणीखरमाधुर्यान्मधुरं, तथा विलासै:-सकामैश्चेष्टाविशेषैर्ललितंमनोहारि, तथा शब्दोद्दाम-किङ्किणीखनमुखरं, किमिति तत्प्रकटयतीत्याह-पतो 'हृदयोन्मादनकर' प्रयलस्मरदीपनं यूनामिति, शृङ्गारप्रधानचेष्टाप्रतिपादनादयं शृङ्गारो रस इति ॥ अद्भुतं स्वरूपतो लक्षणतश्चाह
विम्हयकरो अपुत्वो अनुभूअपुवो य जो रसो होइ । हरिसविसाउप्पत्तिलक्षणो अब्भुओ नाम ॥ ६॥ अब्भुओ रसो जहा-अब्भुअतरमिह एत्तो अन्नं किं अस्थि जीवलोगंमि । जं जिणवयणे अत्था तिकालजुत्ता मुणिजंति ? ॥७॥
दीप
AMAC
अनुक्रम [२१३-२३४]
॥ १३६॥
Jamacm
~283~