________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............... मूलं [१३०] / गाथा ||६४-६५|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [१३०]
गाथा: ||१-२०||
तत्थ परिच्चायंमि अ दाणतवचरणसत्तुजणविणासे अ । अणणुसयधितिपरक्कमलिंगो वीरो रसो होइ ॥२॥ वीरो रसो जहा-सो नाम महावीरो जो रज पयहिऊण पब्ब
इओ । कामकोहमहासत्तू पक्खनिग्घायणं कुणइ ॥३॥ 'तत्र तेषु नवसु रसेषु मध्ये 'परित्यागे' दाने 'तपश्चरणे तपोविधाने शत्रुजनविनाशे च यथासङ्ख्यम-16 ननुशयधृतिपराक्रमचिहो वीरो रसो भवति, इदमुक्तं भवति-दाने दत्ते यदाऽनुशयो गाः पश्चात्तापो वा तं | न करोति, तपसि च कृते धृतिं करोति नार्तध्यानं, शत्रुविनाशे च पराक्रमते न तु वैलव्यमवलम्बते तदा एतैर्लिङ्गैायतेऽयं प्राणी वीररसे वर्तते. इत्येवमन्यत्रापि भावना कायेति । उदाहरणनिदर्शनार्थमाह-वीरो रसो यथेत्युपदर्शनार्थमेतत्, 'सो नाम गाहा पाठसिद्धा, नवरं वीररसवत्पुरुषचेष्टितप्रतिपादनादेवप्रकारेषु। काव्येषु वीररसः प्रतिपत्तव्य इति भावार्थः, अपरं चेहोत्तमपुरुषजेतव्यकामक्रोधादिभावशत्रुजयेनैव वीरर-15 सोदाहरणं मोक्षाधिकारिणि प्रस्तुतशास्त्रे इतरजनसाध्यसंसारकारणद्रव्यशत्रुनिग्रहस्याप्रस्तुतत्वादिति मन्तब्यमिति, एवमन्यत्रापि भावार्थोऽवगन्तव्य इति ॥ शृङ्गाररसं लक्षणतस्त्वाह
संगारो नाम रसो रतिसंजोगाभिलाससंजणणो । मंडणविलासविव्वोअहासलीलारम
दीप
अनुक्रम [२१३-२३४]
*555575645
~282~