________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१२७] / गाथा ||२३...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१२७]
S4%
दीप अनुक्रम [१६१]
-क्षीणायुरिति, आयुःकर्मविप्रमुक्त इति निगमनं । नामकर्म सामान्येन शुभाशुभभेदतो द्विविधं, विशेषतस्तु| गतिजातिशरीराङ्गोपाङ्गादिभेदाद द्विचत्वारिंशदादिभेदं स्थानान्तरादवसेयं, तह तत्क्षयभावीनि कियन्ति तन्नामानि अभिधत्ते-'गइजाइसरीरेत्यादि, इह प्रक्रमान्नामशब्दो यथासम्भवं द्रष्टव्यः, ततश्च नारकादिगतिचतुष्टयहेतुभूतं गतिनाम, एकेन्द्रियादिजातिपञ्चककारणं जातिनाम, औदारिकादिशरीरपञ्चकनिवन्धनं शरीरनाम, औदारिकवैक्रियाहारकशरीरत्रयाङ्गोपाङ्गनिवृत्तिकारणमङ्गोपाङ्गनाम, काष्ठादीनां लाक्षादिद्रव्यमिव शरीरपनकपुद्गलानां परस्परं बन्धहेतुर्वन्धननाम, तेषामेव पुद्गलानां परस्परं बन्धनार्थमन्योऽन्यसांनिध्यलक्षणसङ्घातकारणं काष्ठसन्निकर्षकृत् तथाविधकर्मकर इव सङ्घातनाम, कपाटादीनां लोहपहादिरिवीदारिकशरीरास्था परस्परबन्धविशेषनिवन्धनं संहनननाम, एतच्च बन्धनादिपदत्रयं कचिद्वाचनान्तरे न दृश्यत इति, योन्दिस्तनुः शरीरमिति पर्यायाः, अनेकाच तानानाभवेषु बहीनां तासां भावात् तस्मिन्नेव वा भवे जघन्यतोऽप्यीदारिकतैजसकार्मणलक्षणानां तिसृणां भावाद बोन्द्यश्चानेकबोन्यस्तासां वृन्द-पटलं तदेव पुगलस
वातरूपत्वात् सङ्घातोऽनेकबोन्दिवृन्दसरातः, गत्यादीनां च द्वन्द्वे गतिजातिशरीराङ्गोपाङ्गबन्धनसंघातन|संहननसंस्थानानेकपोन्दिवृन्दसघातास्तैर्विप्रमुक्तो यः स तथा, प्राक्तनेन शरीरशब्देन शरीराणां निवन्धनं नामकर्म गृहीतं, बोन्दिवृन्दग्रहणेन तु तत्कार्यभूतशरीराणामेव ग्रहणमिति विशेषा, क्षीणम्-अपगतं तीर्थकरशुभसुभगसुखरादेययशाकीयादिकं शुभं नाम यस्य स तथा, क्षीणम्-अपगतं नरकगत्यशुभदुर्भगदुःखरा
---
+
~246~