________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१२७] / गाथा ||२३...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो०
वृति
X
मलधारीया
माधि
प्रत सूत्रांक [१२७]
॥११६॥
खीणवेअणे सुभासुभवेअणिज्जकम्मविप्पमुक्के खीणकोहे जाव खीणलोहे खीणपेजे खीणदोसे खीणदसणमोहणिजे खीणचरित्तमोहणिजे अमोहे निम्मोहे खीणमोहे मोहणिजकम्मविप्पमुके खीणणेरइआउए खीणतिरिक्खजोणिआउए खीणमणुस्साउए खीणदेवाउए अणाउए निराउए खीणाउए आउकम्मविप्पमुक्के गइजाइसरीरंगोवंगबंधणसंघायणसंघयणसंठाणअणेगवोंदिविंदसंघायविप्पमुक्के खीणसुभनामे खीणअसुभणामे अणामे निपणामे खीणनामे सुभासुभणामकम्मविप्पमुक्के खीणउच्चागोए खीणणीआगोए अगोए निग्गोए खीणगोए उच्चणीयगोत्तकम्मविप्पमुक्के खीणदाणंतराए खीणलाभंतराए खीणभोगंतराए खीणउवभोगंतराए खीणविरियंतराए अणंतराए णिरंतराए खीणंतराए अंतरायकम्मविप्पमुक्के सिद्धे बुद्धे मुत्ते परिणिव्वुए अंतगडे
सव्वदुखप्पहीणे, से तं खयनिष्फणणे । से तं खइए। एषोऽपि द्विधा-क्षयस्तन्निष्पन्नश्च, तन्त्र 'खए ' अत्र णमिति पूर्ववत्, क्षयोऽष्टानां ज्ञानावरणादिकर्मप्रकृ-18|॥११६ ॥ तीनां सोत्तरभेदानां सर्वथाऽपगमलक्षणः स च स्वार्थिकेकणप्रत्यये क्षायिका, क्षयनिष्पन्नस्तु तत्फलरूपः, तत्र
दीप अनुक्रम [१६१]
~243~