________________
आगम
(४५)
प्रत
सूत्रांक
[१२७]
दीप
अनुक्रम
[१६१]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१२७] / गाथा ||२३...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
॥ ११४ ॥
पुंगवेद कण्हले से जाव सुक्कलेसे मिच्छादिट्टी ३ अविरए असंणी अण्णाणी आहारए छउमत्थे सजोगी संसारत्थे असिद्धे, से तं जीवोदयनिप्फन्ने । से किं तं अजीवोदयनिफन्ने ?, २ अणेगविहे पण्णत्ते, तंजहा-उरालिअं वा सरीरं उरालिअसरीरपओगपरिणामिअं वा दव्वं, वेडव्विअं वा सरीरं वेडव्वियसरीरपओगपरिणामिअं वा दव्वं, एवं आहारगं सरीरं तेअगं सरीरं कम्मगसरीरं च भाणिअव्वं, पओगपरिणामिए वण्णे गंधे रसे फासे, से तं अजीवोदयनिष्कपणे । से तं उदयनिष्फण्णे, से तं उदइए । औदयिको भावो द्विविधः - अष्टानां कर्मप्रकृतीनामुदयस्तन्निष्पन्नश्च, अयं चार्थः प्रकारवयेन व्युत्पत्तिकरणादादावेव दर्शितः, उदयनिष्पन्नः पुनरपि द्विविधो-जीवे उदद्यनिष्पन्नो जीवोदयनिष्पन्नः अजीवे उदयनिष्पन्नोऽजीवोदयनिष्पन्नो, जीवोदयनिष्पन्नस्योदाहरणानि- 'शेरइए' इत्यादि, इदमुक्तं भवति-कर्मणामुदयेनैव सर्वेऽप्येते पर्याया जीवे निष्पन्नाः, तद्यथा - नारकस्तिर्यङ् मनुष्य इत्यादि, अंग्राह- ननु यद्येवमपरेऽपि निद्रापञ्चकवेदनीयहास्यादयो बहवः कर्मोदयजन्या जीवे पर्यायाः सन्ति, किमिति नारकत्वादयः कियन्तोऽप्युपन्यस्ताः ?, सत्यम्, उपलक्षणत्वादमीषामन्येऽपि सम्भविनो द्रष्टव्याः, अपरस्त्वाह-ननु कर्मों
For P&Praise Chly
~ 239~
वृत्तिः
उपक्रमाधि०
॥ ११४ ॥