________________
आगम
(४५)
प्रत
सूत्रांक
[१२७]
दीप
अनुक्रम [१६१]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१२७] / गाथा ||२३...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
तदभिधेयानामर्थानां भावलक्षणानां प्ररूपणमयुक्तमिति, नैतदेवं, नामनामवतोरभेदोपचारात् तत्प्ररूपणस्याप्यदृष्टत्वादू, एवमन्यत्रापि यथासम्भवं वाच्यं तत्र ज्ञानावरणादीनामष्टानां प्रकृतीनामात्मीयात्मीयस्वरूपेण विपाकतोऽनुभवनमुदयः स एवौद्धिकः, अथवा यथोक्तेनवोदयेन निष्पन्न औदधिको भाव इति सामर्थ्याद् गम्यते, उपशमनमुपशमः कर्मणोऽनुदयाक्षीणावस्था भस्मपटलावच्छन्नानिवत् स एव औपशमिक:, तेन वा निर्वृत्त औपशमिकः क्षयः-कर्मणोऽपगमः स एव तेन वा निर्वृत्तः क्षायिकः, कर्मणो यथोक्तौ क्षयोपशमावेव ताभ्यां वा निर्वृत्तः क्षायोपशमिकः दरविध्यात भस्मच्छन्नवह्निवत्, परिणमनं तेन तेन रूपेण वस्तूनां भवनं परिणामः स एव तेन वा निर्वृत्तः पारिणामिकः, अनन्तरोकानां द्व्यादिभावानां मेलकः सन्निपातः स एव तेन वा निर्वृत्तः सान्निपातिकः ॥ तत्रामीषां प्रत्येकं स्वरूपनिरूपणार्थमर्थमाह
से किं तं उदइए ?, २ दुविहे पण्णत्ते, तंजहा- उदइए अ उदयनिष्कण्णे अ । से किं तं उदइए १, २ अहं कम्मपयडीणं उदपणं, से तं उदइए। से किं तं उदयनि
न्ने १, २ दुविहे पण्णत्ते, तंजहा- जीवोदयनिष्पन्ने अ अजीवोदयनिष्पन्ने अ । से किं तं जीवोदयनिफन्ने ?, २ अणेगविहे पण्णत्ते, तंजहा-णेरइए तिरिक्खजोणिए मणुस्से देवे पुढविकाइ जाव तसकाइए कोहकसाई जाव लोहकसाई इत्थीवेदए पुरिसवेयए
For P&Praise Cinly
~238~
yung