________________
आगम
(४५)
प्रत
सूत्रांक
[१२५]
दीप
अनुक्रम [१५९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१२५] / गाथा ||२३...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
Ja Eber
नदी इह नदीह मधु उदकं मधूदकं वधू ऊहः वधूहः, से तं विगारेणं, से तं चनामे ( सू० १२५ )
आगच्छतीत्यागमो न्वागमादिस्तेन निष्पन्नं नाम यथा पद्मानीत्यादि, घुट्खरादू घुटि नुः (का० रू० २४ ) इत्यनेनात्र न्वागमस्य विधानादू, उपलक्षणमात्रं चेदं संस्कार उपस्कार इत्यादेरपि सुडाथागमनिष्पन्नत्वादिति, लोपो वर्णापगमरूपस्तेन निष्पन्नं नाम, यथा तेऽत्रेत्यादि, 'एदोत्परः पदान्ते' (लोपमकारः कातरूपमालायां ११५ ) इत्यादिना अकारस्येह लुप्तत्वात्, नामत्वं चात्र तेन तेन रूपेण नमनान्नामेति व्युत्पत्तेरस्येवेति, इत्थमन्यत्रापि वाच्यम् । उपलक्षणं चेदं मनस ईषा मनीषा-बुद्धिः भ्रमतीति भ्रूरित्यादेरपि सकारमकारादिवर्णलोपेन निष्पन्नत्वादिति, प्रकृतिः स्वभावो वर्णलोपाद्यभावस्तया निष्पन्नं नाम, यथा अग्री एतावित्यादि, द्विवचनमनावि (का० सू० ६० ) त्यनेनात्र प्रकृतिभावस्य विधानात्, निदर्शनमात्रं चेदं सरसिर्ज कण्ठेकाल इत्यादीनामपि प्रकृतिनिष्पन्नत्वादिति, वर्णस्यान्यथाभावापादनं विकारस्तेन निष्पन्नं दण्डस्यायं दण्डाग्रमित्यादि, समानः सवर्णे दीर्घीभवति परच लोपम् (का० रू० २४) इत्यादिना दीर्घत्वलक्षणस्य वर्णविकारस्येह कृतत्वाद, उदाहरणमात्रं चैतत् तस्करः षोडशेत्यादेरपि वर्णविकारसिद्धत्वादिति । तदिह यदस्ति तेन सर्वेणापि नाम्ना आगमनिष्पन्नेन वा लोपनिष्पन्नेन वा प्रकृतिनिर्वृत्तेन वा विकारनिष्पन्नेन वा १ विवक्षयानैकपदत्वं नान एकत्वेन विवक्षयात् वृत्तिका रेणापि निरूडप्राचीनव्याकरणापेक्षया तथा प्रतिपादितं पदत्वमिति, अधुना यथा सोसपर्गस्य ।
For P&Praise Cly
~236~