________________
आगम
(४५)
प्रत
सूत्रांक
[१२४]
दीप
अनुक्रम
[१५१
-१५८]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [१२४] / गाथा || १८-२३||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधारीया
॥ ११२ ॥
অঅ%% % %
साणं ॥ ४ ॥ आगारंता माला ईगारंता सिरी अ लच्छी अ । ऊगारंता जंबू बहू अ अंता इत्थीणं ॥ ५ ॥ अंकारंतं धन्नं इंकारंतं नपुंसगं अस्थि । उकारंतो पीलुं महुं च अंता णपुंसाणं ॥ ६ ॥ से तं तिणामे ( सू० १२४ )
गाथात्रयं व्यक्तं, नवरं संस्कृते यद्यपि विष्णुरित्युकारान्तमेव भवति तथापि प्राकृतलक्षणस्यैवेह वक्तुमिष्टत्वादूकारान्तता न विरुध्यते, एवमोकारान्तो द्रुम इत्यादिष्वपि वाच्यं, जम्बूः स्त्रीलिङ्गवृत्तिर्वनस्पतिविशेषः, 'पीलु'ति क्षीरं, शेषं सुगमं, 'से तं तिनामेति निगमनम् ॥ १२४ ॥
से किं तं चउणामे ?, २ चउव्विहे पण्णत्ते, तंजहा- आगमेणं लोवेणं पयईए विगारेणं । से किं तं आगमेणं ?, २ पद्मानि पयांसि कुण्डानि, से तं आगमेणं । से किं तं लोवेणं ?, २ ते अत्र तेऽत्र पटो अत्र पटोऽत्र घटो अत्र घटोऽत्र से तं लोवेणं । से किं तं पराईए १, २ अग्नी एतौ पटू इमौ शाले एते माले इमे से तं पगइए। से किं तं विगारेणं ?, २ दण्डस्य अयं दण्डायं सा आगता साऽऽगता दधि इदं दधीदं
For P&Praise Cinly
~ 235~
77
वृतिः
उपक्र
माधि०
॥ ११२ ॥