________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [११७] / गाथा ||१५...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
HSSPEAK
प्रत सूत्रांक
अनुयो मलधारीया
वृत्तिः उपक्रमाधि
[११७]
॥१०१॥
दीप
सहस्सं दससयसहस्साई कोडी दसकोडीओ कोडीसयं दसकोडिसयाई, से तं पुवाणुपुवी। से किं तं पच्छाणुपुवी?, २ दसकोडिसयाई जाव एको, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुवी?, २ एआए चेव एगाइआए एगुत्तरिआए दसकोडिसयगच्छगयाए सेढीए अन्नमन्नभासो दुरूवूणो, से तं अणाणुपुव्वी । से तं
गणणाणुपुव्वी (सू० ११७) गणनं-परिस-ख्यानं एकं दे त्रीणि चत्वारि इत्यादि, तस्य आनुपूर्वी-परिपाटिर्गणनानुपूर्वी, अत्रोपलक्षणमात्रमुदाहर्तुमाह-एगे'त्यादि सुगमम् , उपलक्षणमात्रं चेदमतोऽन्येऽपि सम्भविनः सख्याप्रकारा अत्र द्रष्टव्याः, उत्कीर्तनानुपू- नाममात्रोत्कीर्तनमेव कृतम्, अत्र खेकादिसङ्ख्याभिधानमिति भेदः । 'से त'मित्यादि निगमनम् ॥ ११७ ॥ अथ प्रागुद्दिष्टामेव संस्थानानुपूर्वीमाह
से किं तं संठाणाणुपुवी ?, २ तिविहा पण्णता, तंजहा-पुव्वाणुपुब्बी पच्छाणुपुव्वी अणाणुपुवी । से किं तं पुवाणुपुव्वी?, २ समचउरंसे निग्गोहमंडले सादी खुजे वामणे हुंडे, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुब्बी ?, २ हुंडे जाव समचउरंसे,
अनुक्रम [१४०]
256
JEACHI
~213~