________________
आगम
(४५)
प्रत
सूत्रांक
[११६]
दीप
अनुक्रम
[१३९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [११६] / गाथा || १५...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
या सेडीए अण्णमणभासो दुरूवूणो, से तं अणाणुपुव्वी । से तं उकित्तणाणुपुवी ( सू० ११६ )
उत्कीर्तनं संशब्दनमभिधानोचारणं तस्यानुपूर्वी अनुपरिपाटिः सा पूर्वानुपूर्व्यादिभेदेन त्रिविधा, तत्र ऋषभः प्रथममुत्पन्नत्वात् पूर्वमुत्कीर्त्यते, तदनन्तरं क्रमेण अजितादय इति पूर्वानुपूर्वी, शेषभावना तु पूर्ववदू, अत्राहू-ननु औपनिधिक्या द्रव्यानुपूर्व्या अस्याथ को भेदः ?, उच्यते, तत्र द्रव्याणां विन्यासमात्रमेव पूर्वानुपूर्व्यादिभावेन चिन्तितम् अत्र तु तेषामेव तथैवोत्कीर्तनं क्रियत इत्येतावन्मात्रेण भेद इति, भवत्वेवं, किन्त्वावश्यकस्य प्रस्तुतत्वादुत्कीर्तनमपि सामायिकाद्यध्ययनानामेव युक्तं किमित्यप्रकान्तानां ऋषभादीनां तद्विहितमिति ?, सत्यं, किन्तु सर्वव्यापकं प्रस्तुतशास्त्रमित्यादावेवोक्तं, तद्दर्शनार्थमृषभादिसूत्रान्तरोपादानं, भगवतां च तीर्थप्रणेतृत्वात् तत्स्मरणस्य समस्तश्रेयः फलकल्पपादपत्वाद् युक्तं तन्नामोत्कीर्तनं, तद्विषयत्वेन चोक्तमुपलक्षणत्वादन्यत्रापि द्रष्टव्यमिति, शेषं भावितार्थ यावत् से तमित्यादि निगमनम् ॥ ११६ ॥ इदानीं पूर्वोद्दिष्टामेव गणनानुपूर्वीमाह
से किं तं गणणाणुपुथ्वी १, २ तिविहा पण्णत्ता, तंजहा- पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुवी । से किं तं पुव्वाणुपुव्वी १, २ एगो दस सयं सहस्तं दससहस्साइं सय
For P&Pase City
~ 212~