________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
............... मूलं [२] / गाथा ||-|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्तिः
अनुयोग
अनुयोग्य ते, ततः प्राभातिककाले प्रवेदिते निषद्यानिषण्णस्य गुरोचोलपट्टकरजोहरणमुखवत्रिकामात्रोपकरणो वि-ह मलधा- नेयः पुरतोऽवतिष्ठते, ततो दावपि गुरुशिष्यौ मुखवस्त्रिका प्रत्युपेक्षयतः, तया च समग्रं शरीरं प्रत्युपेक्षरीया यतः, ततो विनेयो गुरुणा सह द्वादशावर्त्तवन्दनकं दत्वा वदति-इच्छाकारेण संदिशत स्वाध्यायं प्रस्थाप
यामि', ततश्च द्रावपि स्वाध्यायं प्रस्थापयतः, ततः प्रस्थापिते खाध्याये गुरुर्निषीदति, तुतः शिष्यो बादशा-1 वर्त्तवन्दनकं ददाति, ततो गुरुरुत्थाय शिष्येण सहानुयोगप्रस्थापननिमित्तं कायोत्सर्ग करोति, ततो गुरुनिषीदति, ततस्तं शिष्यो बादशाव-वन्दनकेन बन्दते, ततो गुरुरक्षानभिमन्योत्तिष्ठति, उत्थाय च निषा &ापुरतः कृत्वा वामपाचीकृतशिष्यश्चैत्यवन्दनं करोति, ततः समासे चैत्यवन्दने पुनः गुरुरूर्वस्थित एव नम
स्कारपूर्व नन्दिमुचारयति, तदन्ते चाभिधत्ते-'अस्य साधोरनुयोगमनुजानामि, क्षमाश्रमणानां हस्तेन, द्रव्यगुणपर्यायैरनुज्ञात' ततो विनेयइछोभयन्दनकेन वन्दते, उत्थितश्च ब्रवीति-'संदिशत किं भणामि? ततो गुरुराह-वन्दित्वा प्रवेदय' ततो वन्दते शिष्यः, उत्थितस्तु ब्रवीति 'भवद्भिर्ममानुयोगोऽनुज्ञातः, इच्छाम्यनुशास्ति' ततो गुरुर्वदति-सम्यग् धारय अन्येषां च प्रवेदय अन्येषामपि व्याख्यानं कुबित्यर्थः, ततो बन्दतेऽसौ, वन्दित्त्वा च गुरुं प्रदक्षिणयति, प्रदक्षिणान्ते च भवद्भिर्ममानुयोगोऽनुज्ञात इत्यायुक्तिप्रत्युक्तिर्वितीयप्रदक्षिणा च तथैय, पुनस्तृतीयापि तथैव, ततस्तृतीयप्रदक्षिणान्ते गुरुर्निषीदति, तत्पुरस्थितश्च विनेयो| वदति-'युष्माकं प्रवेदितं, सन्दिशत साधूनां प्रवेदयामी'त्यादि, शेषमुद्देशविधिवद्वक्तव्यं यावदनुयोगानुज्ञा
R- 47
RS-4
-*
॥५
॥
~21~