________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................... मूलं [२] / गाथा ||-|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयोग मलधारीया ॥४॥
विनेय 'इच्छामी'ति भणित्वा वन्दनकं ददाति २, तत उत्थितो ब्रवीति 'संदिशत किं भणामी ति, ततो गुरु- वृत्तिः
दति वन्दित्वा प्रवेदये ति, ततो विनेय 'इच्छामी ति भणित्वा वन्दनकं ददाति ३, ततः पुनरुत्थितः प्रति- अनुयो० ४पादयति-भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति' ततो गुरुः प्रत्युत्तरपति–'योगं कुर्विति, एवं अधिक
सन्दिष्टो विनेय 'इच्छामी'ति भणित्वा बन्दनकं दाति, ततोऽत्रान्तरे नमस्कारमुच्चारयन्नसौ गुरुं प्रदक्षिणपति, तदन्ते च गुरोः पुरतः स्थित्वा पुनर्वदति-'भवद्भिर्ममामुकं श्रुतमुद्दिष्टमिच्छाम्यनुशास्ति' ततो गुरुराह -'योगं कुन्धि'ति, एवं संदिष्ट इच्छामीति भणित्वा वन्दित्वा च पुनस्तथैव गुरुं प्रदक्षिणयति, तदन्ते च पुनस्तथैव गुरुशिष्ययोर्वचनप्रतिवचने, तथैव च तृतीयप्रदक्षिणां विदधाति विनेया, एतानि च चतुर्थवन्दनकादीनि श्रीपपि वन्दनकान्येकमेव चतुर्थं गण्यते, एकार्थप्रतिबद्धत्वादिति ४, ततस्तृतीयप्रदक्षिणान्ते गुरुनिषीदति, निषण्णस्य च गुरोः पुरतो वनतगात्री विनेयो वक्ति-'युष्माकं प्रवेदितं, संदिशत साधूनां प्रवेद-IA यामि ततो गुरुराह-प्रवेदये ति, तत इच्छामीति भणिवा विनेयो वन्दनकं ददाति ५, प्रत्युत्थितश्चोचारितपश्चपरमेष्ठिनमस्कारः पुनर्वन्दनकं ददाति ६, पुनरुत्थितो वदति-'युष्माकं प्रवेदितं साधूनां च तत् प्रवेदितं, सन्दिशत करोमि कायोत्सर्ग' ततो गुरुरनुजानीते-'कुचि'ति, ततः पुनरपि वन्दनकं ददाति ७४ एतानि सप्त थो(छो)भवन्दनकानि श्रुतप्रत्ययानि भवन्ति, ततः प्रत्युत्थितोऽभिधत्ते-'अमुकस्योदेशनिमित्तं | करोमि कायोत्सर्गमन्यत्रोच्छ्रसितादित्यादि यावन्धुत्सृजामीति' ततः कायोत्सर्गस्थितः सप्तविंशतिमुच्छासां |
Aठाकर
~19~