________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................... मूलं [१०१] / गाथा ||१०|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
S
सूत्रांक
+
[१०१]
मलधा
उपक.
+
रीया
॥८६॥
गाथा
||१||
अनुयो० शरम्भकास्तु प्रदेशा इति, शेषा स्वत्र व्याख्या द्रव्यानुपूर्वीवत् कर्तव्येति, नवरं 'सव्वत्योबाई गमववहाराणं
वृत्तिः अवत्तब्वगदम्बाई मित्यादि, अत्राह-ननु यदा पूर्वोक्तयुक्त्या एकैको नभःप्रदेशोऽनेकेषु दिकसंयोगेषूपयुज्यते तदा अनानुपूर्वीद्रव्येभ्योऽवक्तव्यकद्रव्याणामेव वाहुल्यमवगम्यते, यतः पूर्वोक्तायामपि पञ्चप्रदेशनभाकल्प
माधि० नायामवक्तव्यकद्रव्याणामेवाष्टसङ्खयोपेतानां पञ्चसङ्खयेभ्योऽनानुपूर्वीद्रव्येभ्यो बाहुल्यं दृष्टं, तत्कथमत्र व्यत्ययः प्रतिपाद्यते?, सत्यम्, अस्त्येतत् केवलं लोकमध्ये, लोकपर्यन्तवर्तिनिष्कुटगतास्तु ये कण्टकाकृतयो विश्रेण्या निर्गता एकाकिनः प्रदेशास्ते विश्रेणिव्यवस्थितत्वावक्तव्यकत्वायोग्या इत्यनानुपूर्वीसङ्ख्यायामेवान्तर्भवन्ति, अतो लोकमध्यगतां निष्कुटगतां च प्रस्तुतद्रव्यसङ्ख्यां मीलयित्वा यदा केवली चिन्तयति तदाऽवक्तव्यकद्रव्याण्येव स्तोकानि, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकतां प्रतिपद्यन्ते, अत्र निष्कुटस्थापना ४४४, अत्र विश्रेणिलिखितौ दो अवक्तव्यकायोग्यौ द्रष्टव्याविति, एवम्भूताश्च कि
लामी सर्वलोकपर्यन्तेषु बहवः सन्तीत्यनानुपूर्वीणां बाहुल्यमित्यलं विस्तरेण । आनुपूर्वीद्रव्याणां तु तेभ्योRऽसङ्ख्यातगुणस्त्वं भावितमेव, शेष द्रव्यानुपूर्व्यनुसारेण भावनीयं, नवरमुभयार्थताविचारे आनुपूर्वीद्रव्याणि
खद्रव्येभ्यः प्रदेशार्थतयाऽसस्पेयगुणानि, कथम् ?, एकैकस्य तावद् द्रव्यस्य च्यादिभिरसख्येयान्तभःप्रदे-12 शैरारब्धत्वात्, नभाप्रदेशानां च समुदितानामप्यसङ्ख्येयत्वादिति । 'सेत'मित्यादि निगमनदयम् ॥१.१॥॥८६॥ उक्का नैगमव्यवहारमतेनानोपनिधिकी क्षेत्रानुपूर्वी, अथ तामेव संग्रहमतेन विभणिपुराह
दीप अनुक्रम
[११४-११६]
JaE
~183