________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................... मूलं [१०१] / गाथा ||१०|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [११]
गाथा
||१||
बाऽऽनुपूर्वीणां नानात्वं, तैश्च च्यादिप्रदेशावगाव्यभेदैः सर्वोऽपि लोको व्याप्त इति भावः । अत्रानानुपूर्वीचिन्तायामेकद्रव्यं प्रतीत्य लोकस्यासययभागवर्तित्वमेव, एकप्रदेशावगाढस्यैवानानुपूर्वीत्वेन प्रतिपादनाद्,
एकप्रदेशस्य च लोकासङ्खयेयभागवर्तित्वादिति, 'नाणादब्वाई पडुच्च नियमा सव्वलोए होज'त्ति, एकैकमहा देशाचगारपि द्रव्यभेदैः समस्तलोकव्यासेरिति एवम् 'अवत्तब्बगदब्वाणिचिति, अवक्तव्यकद्रव्यमप्येक
लोकासङ्ख्येयभाग एव वर्तते, विप्रदेशावगाढस्यैवावक्तव्यकत्वेनाभिधानात्, प्रदेशद्रयस्य च लोकासङ्ख्येयभागवर्तित्वादिति, तथा प्रत्येकं विप्रदेशावगाडैरपि द्रव्यभेदैः समस्तलोकव्याप्सर्नानाद्रव्याणामत्रापि सर्वलोकव्यापित्वमवसेयमिति । अत्राह-नन्वानुपूादिद्रव्याणि त्रीण्यपि सर्वलोकव्यापीनीत्युक्तानि, ततश्च येष्वेवाकाशप्रदेशेष्वानुपूर्वी तेष्वेवेतरयोरपि सद्भावः प्रतिपादितो भवति, कथं चैतत् परस्परविरुद्धं भिन्नविषयं व्यपदेशत्रयमेकस्य स्यात् ?, अनोच्यते, इह श्यादिप्रदेशावगादादू द्रव्यानिन्नमेव तावदेकप्रदेशावगाद, ताश्यां च भिन्नं विप्रदेशावगाद, ततश्चाधेयस्थावगाहकद्रव्यस्य भेदादाधारस्याप्यवगाह्यस्य भेदः स्यादेव, तथा च व्यपदेशभेदो युक्त एव, अनन्तधर्माध्यासिते च वस्तुनि तत्तत्सहकारिसन्निधानात्तत्तद्धर्माभिव्यक्ती दृश्यत एव समकालं व्यपदेशभेदो, यथा खगकुन्तकवचादियुक्ते देवदत्ते खड्गी कुन्ती कवचीत्यादिरिति, इह कचिद्र वाचनान्तरे "अणाणुपुब्बीदव्वाई अवत्तव्वगद्व्याणि य जहेव हिडे"ति अतिदेश एव दृश्यते, तत्र हिडेति
दीप अनुक्रम
[११४-११६]
~174~