________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [१०१] / गाथा ||१०|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०१]
वृत्तिा उपक्रमाधिक
गाथा
॥८१॥
अनुयो
तत्राप्यभावप्रतीतिप्रसङ्गात्, सर्वकालं च तेषामप्यवस्थितिप्रतिपादनात्, नैतदेवं, यतो द्रव्यानुपूज्या द्रव्याणामलधा- | मेवानुपूादिभाव उक्तो, न क्षेत्रस्य, तस्य तत्रानधिकृतत्वादू, द्रव्याणां चानुपूादीनां परस्परभिन्नानारीया मप्येकत्रापि क्षेत्रेऽवस्थानं न किश्चिद्विरुध्यते, एकापवरकान्तर्गतानेकमदीपप्रभावस्थानदृष्टान्तादिसिद्धत्वात्,
अतो न तत्र कस्याप्यनवकाश:, अन्न तु द्रव्याणामौपचारिक एवानुपूादिभावो मुख्यस्तु क्षेत्रस्यैव, क्षेत्रानुपूयधिकारात्, ततो यदि लोकप्रदेशाः सामस्त्येनैवानुपूर्व्या कोडीकृताः स्युस्तदा किमन्यदनानुपूष्यवक्तव्यकतया प्रतिपद्येत?, यस्त्विहैच येष्वाकाशप्रदेशेष्वानुपूर्व्यस्तेष्वेवेतरयोरपि सद्भावः कथयिष्यते स द्रव्यावगाहभेदेन क्षेत्रभेदस्य विवक्षणाद्, अत्र तु तदविवक्षणादिति, तस्मादनानुपूर्व्यवक्तव्यकविषयप्रदेशत्रयलक्षणेन देशेन लोकस्योनता विवक्षितेति, अथवा आनुपूर्वी द्रब्यस्य स्वावपवरूपा देशाः कल्प्यन्ते, यथा| पुरुषस्याङ्कल्पादयः, ततश्च विवक्षिते कस्मिंश्चिद्देशे देशिनोऽसद्भावो विवक्ष्यते, यथा पुरुषस्यैवाङ्गुलीदेश, देशिवस्यैव तत्र प्राधान्येन विवक्षितत्वादिति भावः, न च वक्तव्यं देशिनो देशो न कश्चिदिन्नो दृश्यते,
एकान्ताभेदे देशमात्रस्य देशिमात्रस्य चाभावप्रसङ्गात्, ततश्च समस्तलोकक्षेत्रावगाहपर्यायस्य प्राधान्यानदयणादब्राचिसमहास्कन्धस्याऽऽनुपूर्वीखेऽपि देशोन एव लोका, खकीयैकस्मिन् देशे तस्याभावविवक्षणात्,
तम्मिश्चानुपूर्वव्याप्सदेशे इतरयोरवकाशः सिद्धो भवतीति भावः, न च देशदेशिभावः कल्पनामात्रं, सम्म-100 त्यादिन्यायनिर्दिष्टयुक्तिसिद्धवादित्यलं प्रसङ्गेन, 'नाणादब्बाइ'मित्यादि, ज्यादिप्रदेशावगावद्ध्यभेदतोऽ
SRORSCOREGARDS
||१||
दीप अनुक्रम
[११४-११६]
॥८१॥
~173~