________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................... मूलं [१०१] / गाथा ||१०|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०१]
अनुयो मलधारीया
उपक्रमाधि
गाथा
॥८
॥
||१||
4645-55645C%5
भवन्तीति भावः, एवमेकप्रदेशावगाढं बहपि द्रव्यं क्षेत्रत एकैवानानुपूर्वीत्युक्तं, लोके च प्रदेशा असङ्ख्याता | भवन्ति, अतस्तत्तुल्पसङ्ख्यत्वादनानुपूर्वीद्रव्याण्यप्यसङ्ख्येयानीति, एवं प्रदेशद्रयेऽवगाढं बह्वपि द्रव्यं क्षेत्रत एकमेवावक्तव्यकमुक्त, बिप्रदेशात्मकाच विभागा लोकेऽसङ्ख्याता भवन्त्यतस्तान्यप्यसङ्खयेयानीति ॥ क्षेत्रबारे निर्वचनसूत्रे
णेगमववहाराणं आणुपुत्वीदव्वाइं लोगस्स किं संखिज्जइभागे होज्जा असंखिजइभागे होजा जाब सव्वलोए होजा?, एगं दव्वं पडुच्च लोगस्स संखिज्जइभागे वा होज्जा असंखिजइभागे वा होजा संखेजेसु असंखेज्जेसु भागेसु वा होजा देसूणे वा लोए होज्जा, नाणादव्वाइं पडुच्च नियमा सव्वलोए होजा, णेगमववहाराणं अणाणुपुवीदव्वाणं पुच्छाए एगदव्वं पडुच्च नो संखिज्जइभागे होज्जा असंखिज्जइभागे होज्जा नो संखेजेसु नो असंखेजेसु नो सव्वलोए होजा, नाणादव्वाइं पडुच्च नियमा सव्व
लोए होजा, एवं अवत्तव्वगदवाणिवि भाणिअव्वाणि ॥ इह स्कन्धद्रव्याणां विचित्ररूपत्वात् कश्चित् स्कन्धो लोकस्य सङ्खयेयं भागमवगाह्य तिष्ठति, अन्यस्त्वस
दीप अनुक्रम
IH८."
[११४-११६]
~171~