________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................. मूलं [१०१] / गाथा ||१०|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०१]
वृत्तिः
अनुयोग मलधारीया
माधि
गाथा
॥७९॥
|||
काल
जहा-संतपयपरूवणया जाव अप्पाबडं चेव ॥१॥णेगमववहाराणं आणुपुवीदव्वाई किं अत्थि णस्थि?, णियमा अस्थि, एवं दुपिणवि । गमववहाराणं आणुपुव्विदव्वाई किं संखिज्जाइं असंखिजाई अणंताई?, नो संखिज्जाई असंखिज्जाइं नो अणंताई, एवं
दुण्णिवि॥ इह व्याख्या यथा द्रव्यानुपूर्ध्या तथैव कर्तव्या, विशेषं तु वक्ष्यामः, तत्र 'तिपएसोगाढे आणुपुब्बि'त्ति, दात्रिषु-नभाप्रदेशेष्ववगाढः-स्थितः त्रिप्रदेशावगाढरूयणुकादिकोऽनन्ताणुकपर्यन्तो द्रव्यस्कन्ध एवानुपूर्वी,
ननु यदि द्रव्यस्कन्ध एवानुपूर्वी कथं तर्हि तस्य क्षेत्रानुपूर्वीवं, सत्यं, किन्तु क्षेत्रप्रदेशत्रयावगाहपयोंयवि|शिष्टोऽसी द्रव्यस्कन्धो गृहीतो नाविशिष्टा, ततोऽत्र क्षेत्रानुपूय॑धिकारात् क्षेत्रावगाहपयोंयस्य प्राधान्यात् सोऽपि क्षेत्रानुपूर्वाति न दोषः, प्रदेशत्रयलक्षणस्य क्षेत्रस्यैवात्र मुख्यं क्षेत्रानुपूर्वीत्वं, तदधिकारादेव, किन्तु तदवगाद द्रव्यमपि तत्पर्यायस्य प्राधान्येन विवक्षितत्वात् क्षेत्रानुपूर्वीत्वेन न विरुध्यत इति भावः, यद्येवं
तर्हि मुख्य क्षेत्रं परित्यज्य किमिति तवगाढद्रव्यस्यानुपूादिभावश्चिन्त्यते ?, उच्यते, 'संतपयपरूवणयेतात्यादिवक्ष्यमाणबहुतरविचारविषयत्वेन द्रव्यस्य शिष्यमतिव्युत्पादनार्थत्वात्, क्षेत्रस्य तु नित्यत्वेन सदा
वस्थितमानत्वादचलत्वाच प्रायो वक्ष्यमाणविचारस्य सुप्रतीतत्वेन तथाविधशिष्यमतिव्युत्पत्त्यविषयत्वादू,
दीप अनुक्रम
4.99-2564%-0-994-582-%
844
[११४-११६]
॥७९॥
~169~