________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [८६] / गाथा ||८...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
अनुयो० मलधा-
उपक्र
रीया
[८६]
॥६५॥
दीप
किमपि विघटितं विशकलितपरमाणुद्वयं जातं, तचानन्तः परमाणुभिरनन्तर्यणुकस्कन्धरनन्तैख्यणुकस्कन्ध-11 वृत्तिः र्यावदनन्तैरनन्ताणुकस्कन्धैः सह क्रमेण संयोगमासाय उत्कृष्टान्तराधिकाराच्च प्रतिस्थानमसकृदुत्कृष्टां संयोगस्थितिमनुभूय कालस्यानन्तत्वात् यदा पुनरपि तथैव व्यणुकस्कन्धतया संयुज्यते तदा अवक्तव्यकैक- माधि. द्रव्यस्य पुनस्तथाभवने अनन्तोऽन्तरकालः प्राप्यते, नानाद्रव्यपक्षभावना लोके सर्वदैव तद्भावात् पूर्ववद् वक्तव्या ।। ८६ ॥ उक्तमन्तरद्वारम् , साम्प्रतं भागद्वारं निर्दिदिक्षुराह
णेगमववहाराणं आणुपुत्वीदव्वाई सेसव्वाणं कइभागे होजा ? किं संखिज्जइभागे होजा असंखिज्जइभागे होजा संखेजेसु भागेसु होजा असंखेजेसु भागेसु होजा?, नो संखिजइभागे होज्जा नो असंखिज्जइभागे होजा नो संखेजेसु भागेसु होज्जा नियमा असंखेजेसु भागेसु होजा । णेगमववहाराणं अणाणुपुत्वीदव्वाई सेसदव्वाणं कइभागे होजा किं संखिजइभागे होजा असंखिज्जइभागे होजा संखेजेसु
॥६५॥ भागेसु होजा असंखेजेसु भागेसु होजा?, नो संखेजइभागे होजा नो असंखेजइभागे
अनुक्रम [९७]
~141~