________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [८६] / गाथा ||८...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
दावृत्तिः
प्रत सूत्रांक [८६]
रीया
प
अनुयोरधिकारादसकृत् प्रतिस्थानमुस्कृष्टां स्थितिमनुभवन्तः पर्यटन्ति, कृत्वा चेत्थं पर्यटनं कालस्यानन्तत्वाद् विश्रसा-रा मलधा- दिपरिणामतो यदा तैरेव परमाणुभिस्तदेव विवक्षितमानुपूर्वीद्रव्यं निष्पद्यते तदाऽनन्त उत्कृष्टान्तरकालः प्रा
प्यते, नानाद्रव्याण्यधिकृत्य पुनर्नास्त्यन्तरं, न हि स कश्चित् कालोऽस्ति यत्र सर्वाण्यप्यानुपूर्वीद्रव्याणि युग-4 माधि
पदानुपूर्वीभावं परित्यजन्ति, अनन्तानन्तरानुपूर्वीद्रव्यैः सर्वदैव लोकस्याशून्यखादिति भावः । अनानुपूर्वी॥६४॥
द्रव्यान्तरकालचिन्तायां 'एगं दव्वं पडुच्च जहन्नेणं एकं समय'ति, इह यदा किश्चिदनानुपूर्वीद्रव्यं परमाणुलक्षणमन्येन परमाणुट्यणुकच्यणुकादिना केनचिद् द्रव्येण सह संयुज्य समयादूज़ वियुज्य पुनरपि तथास्वरूपमेव भवति तदा समयलक्षणो जघन्यान्तरकालः प्राप्यते, 'उक्कोसेणं असंखेज्जं कालं'ति तदेवानानुपूर्वी-1 द्रव्यं यदा अन्येन परमाणुद्यणुकत्र्यणुकादिना केनचिद् द्रव्येण सह संयुज्यते, तत्संयुक्तं चासङ्ख्येयं कालं स्थित्वा वियुज्य पुनस्तथाखरूपमेव भवति तदाऽसङ्ख्यात उत्कृष्टान्तरकालो लभ्यते । अत्राह-ननु अना&नुपूर्वीद्रव्यं यदा अनन्तानन्तपरमाणुप्रचितस्कन्धेन सह संयुज्यते, तत्संयुक्तं चासङ्ख्येयं कालमवतिष्ठते,
ततोऽसौ स्कन्धो भिद्यते, भिन्ने च तस्मिन् यस्तस्माल्लघुस्कन्धो भवति तेनापि सह संयुक्तमसङ्ख्यातं कालमवतिष्ठते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतरः स्कन्धो भवति तेनापि संयुक्तमसङ्ख्येयं कालमवतिछते, पुनस्तस्मिन्नपि भिद्यमाने यस्तस्माल्लघुतमः स्कन्धो भवति तेनापि संयुक्तमसङ्ख्येयं कालमवतिष्ठते, इ-1
साता॥६४॥ येवं तत्र भिद्यमाने क्रमेण कदाचिदनन्ता अपि स्कन्धाः संभाव्यन्ते, तत्र च प्रतिस्कन्धसंयुक्तमनानुपूर्वीद्रव्यं
500
दीप
अनुक्रम [९७]
~139~