________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................... मूलं [१] / गाथा ||--|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयोर
मलधारीया
550
मासाद्य विरत्यनुगुणपरिणाम प्रतिपद्य चरणधर्ममधीत्य विधिवत् सूत्रं समधिगम्य तत्परमार्थ विज्ञाय वृत्तिः खपरसमयरहस्यं तथाविधकर्मक्षयोपशमसंभविनीं चावाप्य विशदप्रज्ञा जिनवचनानुयोगकरणे यतितव्यं, अनुयो. तस्यैव सकलमनोऽभिलषितार्थसार्थसंसाधकत्वेन यथोक्तसमग्रसामग्रीफलत्वात् । स चानुयोगो यद्यप्यनेक-151 अधि० अन्धविषयः संभवति, तथापि प्रतिशास्त्रं प्रत्यध्ययनं प्रत्युद्देशक प्रतिवाक्यं प्रतिपदं चोपकारित्वात्प्रथममनु-दा योगद्वाराणामसी विधेयः । जिनवचने ह्याचारादि श्रुतं प्रायः सर्वमप्युपक्रमनिक्षेपानुगमनयद्वारैर्विचार्यते, प्रस्तुतशास्त्रे च तान्येवोपक्रमादिद्वाराण्यभिधास्यन्ते, अतोऽस्यानुयोगकरणे वस्तुतो जिनवचनस्य सर्वस्याप्यसौ कृतो भवतीत्यतिशयोपकारित्वात्प्रकृतशास्त्रस्यैव प्रथममनुयोगो विधेयः । स च यद्यपि चूर्णिटीकाबारेण वृद्धरपि विहितः, तथापि तबचसामतिगम्भीरत्वेन दुरधिगमत्वादु' मन्दमतिनाऽपि मयाऽसाधारणश्रुतभक्तिजनितीत्सुक्यभावतोऽविचारितखशक्तिवादल्पधियामनुग्रहार्थत्वाच्च कर्तुमारभ्यते ॥
॥नाणं पंचविहं पण्णत्तं, तंजहा-आभिणिबोहियनाणं सुयनाणं ओहिनाणं मणपजव
नाणं केवलनाणं (सू०१-५०९) अस्य च शास्त्रस्य परमपदप्राप्तिहेतुत्वेन श्रेयोभूतखात् संभाव्यमानविनत्वात् तदुपशमार्थ शिष्टसमयप- ॥१॥ रिपालनार्थ चादौ मङ्गलरूपं सूत्रमाह-नाणं पञ्चविहं' इत्यादि, व्याख्या-ज्ञातिर्ज्ञानं 'कृत्यल्युटो बहुलं (पा०
JaERI
ज्ञानस्य पञ्चविधत्वस्य प्ररुपणा
~13~