________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [६९] / गाथा ||७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
उपक
प्रत सूत्रांक [६९]]
अनुयोऽपि । तस्माद् गुर्वाराधनपरेण हितकाङ्गिणा भाव्यम् ॥१॥ अन्यच्च-"जुत्तं गुरुमणगहणं नाऊण तयं जह
वृत्तिः हियं तत्तो । जह होइ सुप्पसन्नं तह जइयव्वं गुणत्थीहिं ॥१॥ गुरुचित्तायत्साई बक्खाणंगाइ जेण सब्वाई।
तेण जह सुप्पसन्नं होइ तयं तं तहा कुजा ॥२॥ आगारिंगियकुसलं जइ सेयं वायसं वए पुजा । तह विय माधि ॥५०॥ से नवि कूडे विरहम्मि य कारणं पुच्छे ॥३॥ निवपुच्छिएण भणिओ गुरुणा गंगा कओमुही वहई। संपा
बाइयवं सीसो जह तह संवत्थ कायव्वं ॥४॥” इत्यादि । भवत्वेवं तर्हि भावोपक्रमस्य सार्थकत्वं, शेषास्तु
नामस्थापनाद्रब्याापक्रमा अनर्थका एव, नैतदेवं, यतो गुरोस्तथाविधप्रयोजनोत्पत्तौ तच्चित्तप्रसादनार्थ-X) मेवाशनपानवस्नपात्रौषधादि द्रव्यं व्याख्यास्थानादि क्षेत्रं प्रवज्यालग्नादिकालमुपक्रमतो विनेयस्य द्रव्यक्षेत्रकालोपक्रमा अपि सार्थका एच, नामस्थापनोपक्रमौ तु प्रकृतानुपयोगित्वेऽप्युपक्रमसाम्याग्रोक्तो, अथवा | सर्वेऽप्यमी प्रकृतानुपयोगिनोऽप्यन्यत्रोपयोक्ष्यन्ते उपक्रमसाम्याचात्रोक्ता इत्यदोषः ॥ ६९॥ तदेवं लौकिकोपक्रमप्रकारेणोक्त उपक्रमा, साम्प्रतं तु तमेव शास्त्रीयोपक्रमलक्षणेन प्रकारान्तरेणाभिधित्सुराह
१युक्त गुरुमनोग्रहणं झाला तकत् यथास्थितं ततः। यथा भवति सुप्रसन्न तथा यतित्तव्यं गुणार्थिभिः॥१॥ गुरचित्तायतानि व्याख्यानामानि थेग सअाणि । तेन यथा सुप्रसनं भवति तकत्तराषा कुर्यात् ॥ २ ॥ आकारेरितकुशल यदि श्रेतं वायसं यदेयुः पूज्याः । नैव तेषां वचनं कूदयेत् बिरहे च कारणे पू-IM Tीच्छेत् ॥1॥पहेन भणितो गुरुना गया कुतोमुणी बहति | सम्पादितवान् शिष्यों यथा तथा रायैत्र करीव्यम् ॥४॥
%
दीप
*
अनुक्रम
७ि९]
~111~