________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||४|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
संघस्य
प्रत सूत्रांक ||४||
G१८
श्रीमलय-16 सोत्रा भणितं सर्वमेवं तथा भवति, अन्यत्र तथाऽदर्शनात् , अत्रोच्यते, सत्यमेतत्, तथाप्येवमभिधानं कर्तृश्रोतॄणां कुशल गिरीयालमनोवाकायप्रवृत्तिकारणमतो न दोषः॥ तदेवं वर्चमानतीर्थाधिपतित्वेनासन्नोपकारित्वावर्द्धमानखामिनो नमस्कादायात रमभिधाय सम्प्रति तीर्थकरानन्तरं सङ्घः पूज्य इति परिभावयन् सङ्घस्य नगररूपकेण स्तवमाह॥४२॥
| नगररूपेण गुणभवणगहण सुयरयणभरिय दसणविसुद्धरत्यागा। संघनगर भदं ते अक्खंडचारित्तपागारा॥४॥ गुणा इह उत्तरगुणा गृह्यन्ते, मूलगुणानामने चारित्रशब्देन गृह्यमाणत्वात् । ते चोत्तरगुणाः पिण्डविशुद्ध्यादयो, यत उक्तम्-"पिंडस्स जा विसोही समिईओ भावणा तवो दुबिहो । पडिमा अभिग्गहावि य उत्तरगुण मो पियाणाहि ॥१॥" त एव भवनानि तैर्गहन-गुपिलं प्रचुरत्वादुत्तरगुणानां गुणभवनगहनं, सङ्घनगरमभिसम्बध्यते, तस्यामन्त्रणं हे गुणभवनगहन !, तथा 'श्रुतरत्नभृत' श्रुतान्येव-आचारादीनि निरुपमसुखहेतुत्वाद्रलानि श्रुतरत्नानि तैर्भूत-पूरितं | है तस्यामन्त्रणं हे श्रुतरत्नभृत! तथा 'दर्शनविशुद्धरथ्याक'! इह दर्शन-प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यलिङ्गगम्यमात्म
परिणामरूपं सम्यग्दर्शनमिति गृह्यते, तच क्षायिकादिभेदात् त्रिधा, तद्यथा-क्षायिकंक्षायोपशमिकमौपशमिकं च, ॥४२॥ ४ उक्तं च-“सम्मपि य तिविहं खओवसमियं तहोयसमियं च । खइयं चे"ति, तत्र त्रिविधस्थापि दर्शनमोहनीयस्य
पिण्डस्य या विशुद्धिः समितयो भावना तपो द्विविधम् । प्रतिमा अभिप्रहा अपि च उत्तरगुणा (इति) विजानीहि ॥१॥२ सम्बक्तमपि च त्रिविधं क्षायोपयामिक तथौषशनिक थ । क्षामिक चेति ।
दीप
अनुक्रम
का २७
विविध-रूपेण "संघ"स्य स्तवना
~95