________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||३|| ........... ......................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
गिरीया
सूत्रांक ||३||
दीप अनुक्रम
श्रीमलय- 181नुगम इत्यन्योऽन्याश्रयः, आह च-"अभिलाषस्मरणयोः, प्रकृतेरेव वृत्तितः। अभिलाषाच तवृत्तिरित्यन्योऽन्यसमा-|
सांख्यश्रयः ॥१॥" अथानादिवासनावशात्प्रकृतिविषयौ स्मरणाभिलापो, तदप्यसत्, वासनाया अपि प्रकृतिविकार-। मुक्तिनन्दीवृत्तिः तया प्रकृतेः पूर्वमभावात् , अधात्मखभावरूपा सा वासना तर्हि तस्याः कदाचनाप्यात्मन इवोपरमासम्भवात्सर्व
निरासा. ॥४०॥ दाऽप्यमुक्तिरेवेति यत्किञ्चिदेतत् । यदप्युक्तम्-'रागादयो धर्माः, ते च किं धमिणो भिन्ना अभिन्ना वा' इत्यादि,
तदप्ययुक्तं, भेदाभेदपक्षस्य जात्यन्तरखाभ्युपगमात्, केवलभेदाभेदपक्षे धर्मधर्मिभावस्थानुपपद्यमानत्वात् , तथाहिहै|धर्मधर्मिणोरेकान्तेन भेदेऽभ्युपगम्यमाने धर्मिणो निःखभावतापत्तिः, खभावस्य धर्मत्वात्तस्य च ततोऽन्यत्वात् ,
खो भावः स्वभावः-तस्यैवात्मीया. सत्ता, न तु तदर्थान्तरं धर्मरूपं, ततो न निःखभावतापत्तिरिति चेत्, न, इत्थं स्वरूपसत्ताऽभ्युपगमे तदपरसत्तासामान्ययोगकल्पनाया वैयर्थप्रसङ्गात्, अपि च यद्यकान्तेन धर्माधर्मिणोर्मेंदः ततो धर्मिमणो ज्ञेयत्वादिभिः धम्मरननुवेधात् तस्य सर्वथाऽनवगमप्रसङ्गो, न ह्यज्ञेयखभावं ज्ञातुं शक्यत इति, तथा च सति तदभावप्रसङ्गः, कदाचिदप्यवगमाभावात्, तथापि तत्सत्त्वाभ्युपगमेऽतिप्रसङ्गः, अन्यस्यापि यस्य कस्यचित् कदाचिदप्यनवगतस्य पष्ठभूतादेर्भावापत्तेः, एवं च धर्म्यभावे धर्माणामपि ज्ञेयत्वप्रमेयत्वादीनां निराश्रयत्वा- ॥४०॥ दभावापत्तिः, न हि धाधाररहिताः कापि धर्माः सम्भवन्ति, तथाऽनुपलब्धेः, अन्यच्च-परस्परमपि तेषां धर्माणामेकान्तेन भेदाभ्युपगमे सत्त्वाद्यननुवेधात् कथं भावाभ्युपगमः१, तदन्यसत्त्वादिधर्माभ्युपगमे च धर्मित्वप्रस- २६
CREACOCOCCALCREACOCK
maram.org
~91~