________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
ट
सूत्रांक ||३||
श्रीमलय- सतोऽपि तिरस्कुरुते, गुणांस्त्वभूतानपि पश्यति, ततो गुणदर्शी सन् तानि ममत्वविषयीकरोति, तस्माद्यावदात्मानन्दीवृत्तिः LIRIभिनिवेशः तायत् संसारः, आह च-“यः पश्यत्यात्मानं तत्रास्साहमिति शाश्वतः स्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा
।
दोषांस्तिरस्कुरुते ॥१॥ गुणदर्शी परितृष्यन् ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत् तावत्स संसारे ॥ ३५ ॥ २॥" तदेतत् सर्वमन्तःकरणकृतावासमहामोहमहीयस्ताविलसितम्, आत्माभावे पन्धमोक्षायेकाधिकरणत्या-1
योगात् , तथाहि-यदि नात्माभ्युपगम्यते किन्तु पूर्वापरक्षणत्रुटितानुसन्धाना ज्ञानक्षणा एव, तथा सत्यन्यस्य वन्धोऽन्यस्य मुक्तिः अन्यस्य क्षुद् अन्यस तृप्तिरन्योऽनुभविता अन्यः स्मर्ता अन्यश्चिकित्सादुःखमनुभवति अन्यो
व्याधिरहितो जायते अन्यस्तपःपरिक्लेशमधिसहते अपरः खर्गमुखमनुभवति अपरः शास्त्रमभ्यसितुमारभते अन्योमाधिगतशास्त्रार्थो भवति, न चैतद्युक्तम् , अतिप्रसङ्गात्, सन्तानापेक्षया बन्धमोक्षादेरेकाधिकरण्यमिमि चेत्, न,
सन्तानस्यापि भवन्मतेनानुपपद्यमानत्वात्, सन्तानो हि सन्तानिभ्यो भिन्नो वा स्यादभिन्नो वा?, यदि भिन्नःसंतानतर्हि पुनरपि विकल्पयुगलमुपढौकते, स किं नित्यः क्षणिको बा ?, यदि नित्यस्ततो न तस्य बन्धमोक्षादिसम्भवः, खंडनं. आकालमेकखभावतया तस्यावस्थापैचित्र्यानुपपत्तेः, न च नित्यं किमप्यभ्युपगम्यते, 'सर्व क्षणिक मिति वचनात्, ॥३५॥
अथ क्षणिकः तर्हि तदेव प्राचीनं बन्धमोक्षादिवैयधिकरण्यं प्रसक्तम् , अथाभिन्न इति पक्षस्तर्हि सन्तानिन एव दिन सन्तानः, तदभिन्नत्वात् , तत्खरूपयत् , तथा च सति तदवस्थमेव प्राक्तनं दूषणमिति । स्यादेतत्-न कश्चिदन्यः
दीप अनुक्रम
16/२०
२६
SARERaunintenmarana
Jurasurary.org
~81~