________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक ||३||
दीप अनुक्रम
श्रीमलय-६ कफहेतुको रागः स्यात् ततः कफवृद्धौ रागवृद्धिर्भवेत् , पित्तप्रकर्षे तापप्रकर्षवत् , न च भवति, तदुत्कर्षोत्थपीडानन्दीवृत्तिः गरावाद बाधिततया द्वेषस्यैव दर्शनात्, अथ पक्षान्तरं गृह्णीथा यदुत न कफहेतुको रागः किन्तु कफादिदोषसाम्यहेतुकः,
तथाहि-कफादिदोषसाम्ये विरुद्धव्याध्यभावतो रागोद्भवो दृश्यते इति, तदपि न समीचीन, व्यभिचारदर्शनात् , न ॥ ३३ ॥ हि यावत् कफादिदोषसाम्यं तावत् सर्वदैव रागोद्भवोऽनुभूयते, द्वेषायुद्भवस्थाप्यनुभयात्, न च यद्भावेऽपि यन्न
भवति तत्तद्धेतुकं सचेतसा वक्तुं शक्यम् । अपिच-एवमभ्युपगमे ये विषमदोषास्ते रागिणो न प्राप्नुवन्ति, अथ च हतेऽपि रागिणो दृश्यन्ते । स्यादेतद्-अलं चसूर्या, तत्त्वं निर्वन्मि-शुक्रोपचयहेतुको रागो नान्यहेतुक इति,
तदपि न युक्तम् , एवं खत्यन्तस्त्रीसेवापरतया शुक्रक्षयतः क्षरतक्षतजानां रागिता न स्याद्, अथ चैतेऽपि तस्यामप्यवस्थायां निकाम रागिणो दृश्यन्ते, किञ्च-यदि शुक्रस्य रागहेतुता तर्हि तस्य सर्वस्वीषु साधारणत्वान्नैकस्त्री
नियतो रागः कस्यापि भवेत् , दृश्यते च कस्याप्येकसीनियतो रागः, अथोच्येत-रूपस्यापि कारणत्वाद्रूपातिदशयलुब्धः तस्यामेव रूपवत्यामभिरज्यते, न योपिदन्तरे, उक्तं च-"रूपातिशयपाशेन, विवशीकृतमानसाः । खां ॥३३ ।।
योषितं परित्यज्य, रमन्ते योषिदन्तरे॥१॥" तदपि न मनोरम, रूपरहितायामपि कापि रागदर्शनात् , अथ तत्रोपचार-11 विशेषः समीचीनो भविष्यति तेन तत्राभिरज्यते, उपचारोऽपि च रागहेतुर्न रूपमेव केवलं तेनायमदोष इति, तदपि
२५
RELIGuninternational
FaParaamsanlinsonm
~77~