________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||२|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
.
पनम्
प्रत सूत्रांक ||२||
दीप अनुक्रम
श्रीमलय- ताया रागवायोगाद्, अभिष्वङ्गलक्षणो हि रागो, न च भगवतः कापि अभिष्यङ्गः, किमर्थं तर्हि देशनेति चेत् ननूक्तं सर्वज्ञस्य गिरीया तीर्थकरनामकर्मोदयात् , अमूढलक्षो हि भगवान् ततो यत्कर्म यथा वेद्यं तत्तथैवाभिष्वङ्गाद्यभावेऽपि वेदयते, तथा वकृत्वस्थानन्दीवृत्तिः
चाद्यापि दृश्यन्ते परमौचित्यवेदिनः क्वचित्प्रयोजनेऽवश्यकर्त्तव्यतामवेत्याभिष्वङ्गाद्यभावेऽपि प्रवर्त्तमानाः, तीर्थकर-12 ॥२२॥ नामकर्म च देशनाविधानेन वेद्यम् , "तं च कहं वेइजह?, अगिलाए धम्मदेसणाईहिं" इति वचनात् , ततो न कश्चि-4
हैदोषः, स्थादेतत् , मा भूद्रागादिकार्यतया वचनादसर्वज्ञतासिद्धिः, रागादिसहचरिततया तु भविष्यति, तथाहि
रागादिसहचरितं सदैव वचनमुपलभ्यते, ततो वचनाद्रागादिप्रतीतावसर्वज्ञत्वसिद्धिः, तदयुक्तम् , सहदर्शनमात्रस्यागमकत्वाद, अन्यथा क्वचिद्वक्तरि गौरत्वेन सह बचनमुपलब्धमिति गौरत्याभावे कृष्णे वक्तरि न स्यात्, अथ च । तत्राप्युपलभ्यते, तन्न सहदर्शनमात्रं गमकं, ततो विपक्षे व्यावृत्तिसन्देहाद्वक्तत्वादिति सन्दिग्धानकान्तिको हेतुः, २० अथवा विरुद्धोऽपि, विपक्षेण सह प्रतिबन्धनिश्चयात्, तथाहि-वचनं संवेदनादेवोपजायते. अन्वयव्यतिरेकाभ्यां । तथानिश्चयात् , कथमन्वयव्यतिरेको प्रतीताविति चेत् ?, उच्यते, इह यथा यथा संवेदनमुत्कर्षमासादयति तथा| तथा वचखिताया अप्युत्कर्ष उपलभ्यते, संवेदनोत्कर्षाभावे च वचखिताया अपकर्षा, मूर्खाणां स्थूलभाषितयोपल- ॥२२॥ म्भात् , ततो यथा वृष्टितारतम्येन गिरिनदीपूरस्य तारतम्यदर्शनात् सर्वोत्कृष्टपूरदर्शने सर्वोत्कृष्टवृष्टयनुमानं तथेहापि
१ तच कथं वैयते ?, अग्लान्या धर्मदेशनादिमिः ।
CARROCk
का२५
~55~