________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||२|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक
||२||
दीप अनुक्रम
श्रीमलय- दस्तरमनोरथसहस्रवेलाकलितं संसारसागरं तरन्ति येन तत्तीर्थ, तच सकलजीवाजीवादिपदार्थसार्थप्ररूपकं अत्यन्तानवद्य अपश्चिमरिया. शेषतीर्थान्तरीयाविज्ञातचरणकरणक्रियाधारं सकलत्रैलोक्यान्तर्गतविशुद्धधर्मसम्पत्समन्वितमहापुरुषाश्रयमविसंवादि |
| वीतरागनन्दीवृत्तिः प्रवचनं तत्करणशीलाः तीर्थकराः तेषां-तीर्थकराणाम् अस्मिन् भारते वर्षेऽधिकृतायामवसर्पिण्यां न विद्यते पश्चि-
I 4 ॥२१॥ 18 मोऽस्मादित्यपश्चिमः-सर्वान्तिमः, पश्चिम इति नोक्तम् , अधिक्षेपसूचकत्वात्पश्चिमशब्दस्य, ननु सर्वोऽपि प्रेक्षावान् फ-11
लार्थी प्रवर्तते, अन्यथा प्रेक्षावत्ताक्षितिप्रसङ्गात् , ततोऽसौ तीर्थं कुर्वन्नवश्यं फलमपेक्षते, फलं चापेक्षमाणोऽस्मा- दश इव व्यक्तमवीतरागः, तदयुक्तम् , यतः तीर्थकरनामकर्मोदयसमन्विताः सर्वेऽपि भगवन्तो वीतरागाः तीर्थप्रवर्त्त-13
सर्वज्ञस्य नाय प्रवर्तन्ते, तीर्थकरनामकर्म च तीर्थप्रवर्तनफलं, ततो भगवान् वीतरागोऽपि तीर्थकरनामकर्मोदयतः तीर्थप्रवर्त्त-11
वकृत्वे नखभावः सवितेव प्रकाशमुपकार्योपकारानपेक्षं तीर्थ प्रवर्तयतीति न कश्रिदोषः, उक्तं च-तीर्थप्रवर्त्तनफलं यत्प्रोक्तं | अधिक्षेपः कर्म तीर्थकरनाम । तस्योदयात् कृतार्थोऽप्यहस्तीर्थ प्रवर्तयति ॥१॥ तत्स्वाभाव्यादेव प्रकाशयति भास्करो यथा|| २० लोकम् । तीर्थप्रवर्तनाय प्रवर्तते तीर्थकर एवम् ॥२॥" ननु तीर्थप्रवर्तनं नाम प्रवचनार्थप्रतिपादन, प्रवचनार्थ चेद्भगवान् प्रतिपादयति तर्हि नियमादसर्वज्ञः, सर्वस्यापि वक्तुरसर्वज्ञतयोपलम्भात् , तथा चात्र प्रयोगः-विवक्षितः ॥२१॥ पुरुषः सर्वज्ञो न भवति, वक्तृत्वाद, रध्यापुरुषवदिति, तदसत्, सन्दिग्धव्यतिरेकतया हेतोरनैकान्तिकत्वात् , तथाहि-न वचनं सर्ववेदनेन सह विरुध्यते, अतीन्द्रियेण सह विरोधानिश्चयात्, द्विविधो हि विरोधः-परस्परपरि- २५
~53~