________________
आगम
(४४)
प्रत
सूत्रांक
[५७]
॥८२
-८४||
दीप
अनुक्रम
[१५०
-१५४]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ५७ ] / गाथा ||८२-८४|| ........ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
उपायपुव्यं १ अग्गाणीयं २ वीरिअं ३ अस्थिनत्थिष्पवायं ४ नाणप्पवायं ५ सच्चप्पवायं ६ आ यपवायं ७ कम्मप्पवायं ८ पञ्चक्खाणप्पवायं (पञ्चक्खाणं ९ विज्जाणुप्पवायं १० अझं ११ पा णाऊ १२ किरिआविसालं १३ लोकबिंदुसारं १४| उप्पायपुव्वस्स णं दस वत्थू चत्तारि चूलिआवत्थू पन्नत्ता, अग्गेणीयपुव्वस्स णं चोदस वत्थू दुवालस चूलिआवत्थू पण्णत्ता, वीरियपुव्वसणं अट्ठवत्थू अट्ट चूलिआवत्थू पण्णत्ता, अस्थिनत्थिष्पवाय पुण्वस्त णं अट्ठारस वत्थू दस चूलिआवत्थू पण्णत्ता, नाणपत्रायपुव्वस्त णं बारस वत्थू पण्णत्ता, सञ्च्चप्पवायपुञ्वस्त णं दोणि वत्थू पण्णत्ता, आयप्पवायंपुव्वस्स णं सोलस वत्थू पण्णत्ता, कम्मप्पवायपुव्वस्त णं air पण्णत्ता, पञ्चकखाणपुव्वस्स णं वीसं वत्थू पन्नत्ता, विजाणुत्पत्रायपुण्वस्त्र णं पनरसवत्थू पण्णत्ता, अवंझपुव्वस्स णं बारस वत्थू पन्नत्ता, पाणाउपुव्वस्स णं तेरस वत्थू पण्णता, किरिआविसालपुवस्स णं तीसं वत्थू पण्णत्ता, लोकबिंदुसारपुव्वस्स णं पणुवीस वत्थू पण्णत्ता - 'दस १ चोदस २अट्ट ३ [अ]हारसेव ४ बारस ५ दुवे ६ अ वत्थूणि । सोलस ७ तीसा ८
For Par Lise Only
~ 484~
दृष्टिवादेपरिकर्माद्य
धिकारः
सू. ५७
५
१०
११