________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [१७]/गाथा ||८२-८४|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सुत्राक
दृष्टिवादेपरिकर्माद्य
श्रीमलय गिरीया । नन्दीदृचिः
विकारः
म.५७
॥२३६॥
जहा-पाढोआमासपयाइं १ केउमूअं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५तिगुणं ६ केउभूअं७ पडिग्गहो ८ संसारपडिग्गहो ९ नंदावत्तं १० चुआचुआवत्तं ११, सेत्तं चुआचुअसेणिआपरिकम्मे ७, छ चउक्कनइआई सत्त तेरासियाई, सेत्तं परिकम्मे श से किं तं सुचाई?, सुत्ताई बावीसं पन्नत्ताई, तंजहा-उजुसुयं १ परिणयापरिणयं २ वहुभंगिअं३ विजयचरियं ४ अणंतरं ५ परंपरं ६ मासाणं ७ संजूहं ८ संभिण्णं ९ आहवायं १० सोवत्थिअवत्तं ११ नंदावत्तं १२ बहुलं १३ पुढापुढे १४ विआवत्तं १५ एवंभूनं १६ दुयावत्तं १७ वत्तमाणप्पयं १८ समभिरूढं १९ सबओभई २० पस्सासं २१ दुप्पडिग्गहं २२, इच्चेइआई बावीसं सुत्ताई छिन्नच्छे अनइआणि ससमयसुत्तपरिवाडीए, इच्चेइआइं बावीसं सुत्ताई अच्छिन्नच्छेअनइयाणि आजीविअसुत्तपरिवाडीए इच्चेइआई बावीसं सुत्ताइं तिगणइयाणि तेरासिअसुत्तपरिवाडीए, इच्चेइआई बावीसं सुत्ताई चउक्कनइआणि ससमयसुत्तपरिवाडीए, एवामेव सपुवावरेणं अट्टासीई सुत्ताई भवंतीति मक्खायं, से तं सुत्ताई २। से किं तं पुवगए ?, २ च उद्दसविहे पण्णत्ते, तंजहा
दीप
अनुक्रम [१५०
॥२३६॥
-१५४]
|२२
~483~