________________
आगम
(४४)
प्रत
सूत्रांक
[ ५७ ]
||८२
-८४||
दीप
अनुक्रम [१५०
-१५४]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ५७ ] / गाथा ||८२-८४|| ........
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृतिः
||२३५॥
परिकम्मे सत्तविहे पन्नत्ते, तंजहा- सिद्धसेणिआपरिकम्मे १ मणुस्ससेणिआपरिकम्मे २ पुटुसेआपरिकम्मे ३ ओगाढसेणिआपरिकम्मे ४ उवसंपज्जण सेणिआपरिकम्मे ५ विप्पजहणसेणिआपरिकम्मे ६ चुआचुअसेणिआपरिकम्मे ७, से किं तं सिद्धसेणिआपरिकम्मे १ २ चउदसविहे पन्नत्ते, तंजहा - माउगापयाई १ एगट्टिअपयाई २ अटूपयाई २ पाढोआमासपयाई ४ केउभूअं ५ रासिबद्धं ६ एगगुणं ७ दुगुणं ८ तिगुणं ९ केउभूअं १० पडिग्गहो ११ संसारपडिग्गहो १२ नंदावतं १३ सिद्धावतं १४, से तं सिद्धसेणिआपरिकम्मे १, से किं तं मणुस्स सेणिआपरिकम्मे ?, मगुस्स सेणिआपरिकम्मे चउदसविहे पन्नत्ते, तंजहा- माउयापयाई १ एगट्टिअपयाई २ अट्टापयाई ३ पाढोआमासयाई ४ केउभूअं ५ रासिद्धं ६ एगगुणं ७ दुगुणं ८ तिगुणं ९ केउभूअं १० डिग्गहो ११ संसार पडिग्गहो १२ नंदावतं १३ मणुस्सावत्तं १४, सेत्तं मणुरससेणिआपरिकम्मे २,
किं तं सेणिआपरिकम्मे ?. पुटुसेणिआपरिकम्मे इक्कारसविहे पन्नत्ते, तंजहा - पाढोआमासपयाई १ केउभूयं २ रासिबद्धं ३ एगगुणं ४ दुगुणं ५ तिगुणं ६ केउभूयं ७ पडिग्गहो ८
For Penal Use Only
~ 481~
दृष्टवादे परिकर्माद्यधिकारः
सू. ५७
२०
॥ २३५॥
२३
www.ncbrary.or