________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [५५/गाथा ||८१...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
५५
दीप अनुक्रम [१४८]
श्रीमलय-14 तेऽप्रश्नाः तेषामष्टोत्तरं शतं, तथा ये पृष्टाः अपृष्टाश्च कथयन्ति ते प्रश्नाप्रश्नाः तेपामप्यष्टोत्तर शतमाख्यायते, तथाऽ- प्रश्नव्यागिरीया न्येपि च विविधा विद्यातिशयाः कथ्यन्ते, तथा नागकुमारैः सुपर्णकुमारैरन्यैश्च भवनपतिभिः सह साधूनां दिव्याःकरणा. विसंवादा-जल्पविधयः कथ्यन्ते, यथा भवन्ति तथा कश्यन्ते इत्यर्थः, शेष निगदसिद्धं, नवरं सहयेयानि पदसहस्राणि
सू. ५५-५६ ॥२३॥ द्विनवतिर्लक्षाः पोडश सहस्रा इत्यर्थः । .
से किं तं विवागसुअं?, विवागसुए णं सुकडदुकडाणं कम्माणं फलविवागे आपविजइ, तत्थ णं दस दुहविवागा, दस सुहविवागा, से किं तं दुहविवागा ?, दुहविवागेसु णं दुहविवागाणं नगराई उजाणाई वणसंडाई चेइआई समोसरणाई रायाणो अम्मापिअरी धम्माअरिआ धम्माकहाओ इहलोइअपरलोइआ इड्डिविसेसा निरयगमणाई संसारभवपवंचा दुहपरंपराओ दुकुलपञ्चायाईओ दुलहबोहिअत्तं आघविजइ से तं दुहविवागा। से कितं सुहविवागा?, ४॥२३॥ सुहविवागेसु णं सुहविवागाणं नगराई उजाणाई वणसंडाई चेइआई समोसरणाई रायाणो अम्मापिअरोधम्मायरिआ धम्मकहाओ इहलोइअपारलोइआइविविसेसा भोगपरिच्चागा पठबज्जाओ परिआगा सुअपरिग्गहा तवोवहाणाई संलहणाओ भत्तपञ्चक्खाणाई पाओवगमणाई
SAREnatam
| विपाक-अंग सूत्रस्य शास्त्रिय परिचय: प्रस्तुयते
~479~