________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||२|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
१५
प्रत सूत्रांक ||२||
दीप अनुक्रम
श्रीमलय-18 हानिप्रसङ्गाद् , अथोपलभ्यखभावमपि सहकारिप्रत्ययमपेक्ष्योपलम्भमुपजनयति तेन न सर्वदोपलम्भप्रसङ्गः, तदयुक्तम्, वचनस्यागिरीया एकान्तनित्यस्य सहकार्यपेक्षाया अयोगात्, ततो विशेषप्रतिलम्भलक्षणा हि तस्य तत्रापेक्षा, यदाह धर्मकीर्तिः
पौरुषेयत्वनन्दीवृत्तिः
खंडनम्. वृित्तिः अपेक्षाया विशेषप्रतिलम्भलक्षणत्वादिति, न च नित्यस्य विशेषप्रतिलम्भोऽस्ति, अनित्यत्वापत्तेः, तथाहि-स विशे॥१६॥ षप्रतिलम्भः तस्यात्मभूतः, ततो विशेषे जायमाने स एव पदार्थः तेन रूपेण जातो भवति, प्राक्तनं विशिष्टाव स्थाल
क्षणं रूपं विनष्टमित्यनित्यत्वापत्तिः, अयोध्येत-स-विशेषप्रतिलम्भो न तस्यात्मभूतः किन्तु व्यतिरिक्तः कथमनित्यत्यापत्तिः, यद्येवं तर्हि कथं स तस्य सहकारी ?, न हि तेन सहकारिणा तस्य वचनस्य किमप्युपक्रियते, भिन्नविशेषकरणात् , अथ भिन्नोऽपि विशेषः तस्य सम्बन्धी तेन तत्सम्बन्धिविशेषकरणात् तस्याप्युपकारी द्रष्टव्य इति सहकारी व्यपदिश्यते, ननु विशेषेणापि सह तस्य वचनस्य कः सम्बन्धो?, न तावत्तादात्म्य, भिन्नत्वेनाभ्युपगमात्, नापि तदुत्पत्तिः, विकल्पद्वयानतिकमात्, तथाहि-किं वचनेन विशेषो जन्यते ? उत विशेषेण वचनम् !, तत्र न तावदायः पक्षो, विशेषस्य सहकारिणोऽभावात् , नापि द्वितीयो, वचनस्य नित्यतया कर्तुमशक्यत्वाद् , अथ मा भूद् बचनविशेषयोर्जन्यजनकभावः, आधाराधेयभावो भविष्यति, तदप्यसमीचीनम् , आधाराधेयभावस्यापि परस्परोपकार्योपकारकभावापेक्षत्वात् , तथाहि-बदरं पतनधर्मकं सत् कुण्डेन खानन्तरदेशस्थायितया परिणामि जन्यते, तस्यान्यतोऽभावात् , ततः कथमनयोराधाराधेयभाव ?, अथ तेन विशेषेण वचनस्योपकारः कचिकि-16
२०
M
॥१६
~ 43~