________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [४४]/गाथा ||८१...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्राक
[४४]
"गणहरकयमणकयं जं कय थेरेहिँ बाहिरं तं तु । निययं वजपविढे अणिययसुय बाहिरं भणियं ॥१॥” तत्राल्प- आवश्यकवक्तव्यत्वात्प्रथममङ्गबाबमधिकृत्य प्रश्नसूत्रमाह-से किं त'मित्यादि, अथ किं तदङ्गवाचं!, सूरिराह-अङ्गबाखं श्रुतं कालिको
कालिद्विविधं प्रजासं, तद्यथा-आवश्यकं चावश्यकव्यतिरिक्तं च, तत्रावश्यं कर्म आवश्यकं, अवश्यकर्त्तव्यक्रियाऽनुष्ठानमि-1 त्यर्थः, अथवा गुणानामभिविधिना वश्यमात्मानं करोतीत्यावश्यकम्-अवश्यकत्र्तव्यसामायिकादिक्रियानुष्ठानं तत्प्र-है। |तिपादकं श्रुतमपि आवश्यकं, चशब्दः स्वगतानेकभेदसूचकः । 'से किं तमित्यादि, अथ किं तदावश्यकं ?, सूरिराह-आवश्यकं षड्डिधं प्रज्ञप्त, तद्यथा-'सामायिक मित्यादि, निगदसिद्धं, 'सेत्त'मित्यादि तदेतदावश्यकं । 'से कि
तमित्यादि, अथ किं तदावश्यकव्यतिरिक्तं ?, आचार्य आह-आवश्यकव्यतिरिक्तं द्विविधं प्रज्ञप्तं, तद्यथा-का|लिकमुत्कालिकं च, तत्र यदिवसनिशाप्रथमपश्चिमपौरुषीद्वय एव पठ्यते तत्कालिकं, कालेन निवृत्तं कालिकमिति
न्युत्पत्तेः, यत्पुनः कालवेलावज पठ्यते तदुत्कालिकं, आह च चूर्णिणकृत्-"तत्य कालियं जं दिणराई[ए]ण पढम-| चरमपोरिसीसु पढिजई । जंपुण कालवेलावजं पढिजइ तं उक्कालिय"ति, तत्राल्पवक्तव्यत्वाप्रथममुत्कालिकमधिकृत्य प्रश्नसूत्रमाह-से किं तमित्यादि, अथ किं तदुत्कालिकं श्रुतं !, सूरिराह-उत्कालिक श्रुतमनेकविधं प्रज्ञप्तं, तद्यथा-दशवकालिकं तच सुप्रतीतं, तथा कल्पाकल्पप्रतिपादकमध्ययनं कल्पाकल्प, तथा कल्पनं कल्पः-स्थ-21 १ गृणधरकृतमजीकृतं चस्कृतं स्थविरयिं तत्तु । नियतं वाङ्गप्रविष्टमनियतश्रुतं बाह्यं भणितम् ॥ १ ॥
दीप अनुक्रम [१३७]
~418~