________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
........... मूलं [४३/गाथा ||८१...|| ........... ................. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक [४३]
से एगं जाणइ" अस्थायमर्थः-य एक वस्तूपलभते सर्वपर्यायैः स नियमात्सर्वमुपलभते, सर्वोपलब्धिमन्तरेण विवक्षितखैकस्य खपरपर्यायभेदभिन्नतया सर्वात्मनाऽवगन्तुमशक्यत्वात् , यश्च सर्व सर्वात्मना साक्षादुपलभते स एक खपरपर्यायभेदभिन्नं जानाति, तथाऽन्यत्राप्युक्तम्-"एको भायः सर्वथा येन दृष्टः,सर्वे भावाः सर्वथा तेन दृष्टाः। सर्वे भावाः सर्वथा येन दृष्टा, एको भावः सर्वथा तेन दृष्टः ॥१॥" तदेवमकारादिकमपि वर्णजातं केवलज्ञानमिव सर्वद्रव्यपर्यायपरिमाणमिति न कश्चिद्विरोधः । अपिच-केवलज्ञानमपि खपरपर्यायभेदभिन्नं, यतस्तदात्मस्वभावरूपं न घटादिवस्तुखभावात्मकं,ततो ये घटादिखपर्यायास्ते तस्य परपर्यायाः ये तु परिच्छेदकत्वखभावास्ते, खपर्याया परपर्यायाः अपि च पूर्वो-13 क्तयुक्तस्तस्य सम्बन्धिन इति खपरपर्यायभेदभिन्नं, तथा चाह भाष्यकृत्-"वत्थुसहावं पइ तंपि सपरपज्जायभेदभिन्नं तु।तं जेण जीयभावो भिन्ना य तओ घडाईया ॥१॥" ततः पर्यायपरिमाणचिन्तायां परमार्थतो न कश्चिदकारादिश्रुत-| केवलज्ञानयोविशेषः, अयं तु विशेषः-केवलज्ञानं खपर्यायैरपि सर्वद्रव्यपर्यायपरिमाणतुल्यमकारादिकं तु खपरपर्यायरेख, तथाहि-अकारस्य स्खपर्यायाः सर्वद्रव्यपर्यायाणामनन्ततमभागकल्पाः, परपर्यायास्तु खपयोयरूपानन्ततमभागोनाः सर्वद्रव्यपर्यायाः, ततः खपरपोयरेव सर्वद्रव्यपर्यायपरिमाणमकारादिकं भवति, आह च भाष्यकृत्-"सर्य
दीप अनुक्रम [१३६]
GRAXARKAKARRskces
१ वस्तुखभावं प्रति तदपि खपरपर्यायभेदभिन्नं तु । तत् येन जौनभावः मिन्नाव तो घटादिकाः ॥ १॥ २ खपर्यायलु केवलेन तुल्यं न भवति न परैः । खपरपौयस्तु तत्तुल्यं केवलेनैव ॥१॥
REminimational
~412~