________________
आगम
(४४)
प्रत
सूत्रांक
[४३]
दीप
अनुक्रम [१३६ ]
[भाग-३८] “नन्दी” – चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ४३]/ गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
॥ २००॥
श्रीमलय- तानन्तरेण तेषां खपर्यायव्यपदेशासम्भवात्, तथाहि--यदि ते परपर्याया न भवेयुस्तकारस्य स्वपर्यायाः खपर्याया इत्येवं गिरीया व्यपदिश्येरन्, परापेक्षया खव्यपदेशस्य भावात्, ततः खपर्यायव्यपदेशकारणतया तेऽपि परपर्यायाः तस्योपयोगिन नन्दीवृत्तिः 4 इति तस्येति व्यपदिश्यन्ते, अपिच- सर्व वस्तु प्रतिनियतस्वभावं सा च प्रतिनियतस्वभावता प्रतियोग्य भावात्मकतोपनिबन्धना, ततो यावन्न प्रतियोगिविज्ञानं भवति तावन्नाधिकृतं वस्तु तदभावात्मकं तत्त्वतो ज्ञातुं शक्यते, तथा च सति घटादिपर्यायाणामपि अकारस्य प्रतियोगित्वात्तदपरिज्ञाने नाकारो याथात्म्येनावगन्तुं शक्यते इति घटादिपर्याया अपि अकारस्य पर्यायाः, तथा चात्र प्रयोगः - यदनुपलब्धौ यस्यानुपलब्धिः स तस्य सम्बन्धी, यथा घटस्य रूपादयः, घटादिपर्यायानुपलब्धी चाकारस्य न याथात्म्येनोपलब्धिरिति ते तस्य सम्बन्धिनः, न चायमसिद्धो हेतुः घटादिपर्यायरूपप्रतियोग्य परिज्ञाने तदभावात्मकस्याकारस्य तत्त्वतो ज्ञातत्वायोगादिति, आह च भा व्यकृत् - "जेसे अनासु तओ न नजए नजए य नासुं। कह तस्स ते न धम्मा?, घडस्स रुवाइधम्मच ॥ १ ॥ " तस्माद् घटादिपर्याया अपि अकारस्य सम्बन्धिन इति खपरपर्यायापेक्षयाऽकारः सर्वद्रव्यपर्यायपरिमाणः, एवमाकारादयोऽपि वर्णाः सर्वे प्रत्येकं सर्वद्रव्यपर्यायपरिमाणा वेदितव्याः एवं घटादिकमपि प्रत्येकं सर्व वस्तुजातं परिभा वनीयं, न्यायस्य समानत्वात्, न चैतदनाएँ, यत उक्तमाचाराने - "जे एवं जागर से सर्व जाणइ, जे सर्व जाणइ
१ देवतेषु स को न ज्ञायते ज्ञायते च ज्ञातेषु कथं तस्य ते न धर्माः घटस्य रूपा ॥ १ ॥
Education International
For Parts Only
~ 411~
स्पर
पर्यायाः
२०
॥२००॥
२५
or