________________
आगम
(४४)
प्रत
सूत्रांक
[४३]
दीप
अनुक्रम [१३६ ]
[भाग-३८] “नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ४३]/ गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलय
गिरीया नन्दीवृत्तिः
॥ १९९॥
Educat
ततत्तद्यञ्जनसहितोऽप्यनेकान् भेदान् लभते, अपिच- एकैकोऽप्युदात्तादिको भेदः खरविशेषादनेकभेदो भवति, ॐ वाच्यभेदादपि समानवर्णश्रेणीकस्यापि शब्दस्य भेदो जायते, तथाहि-न येनैव स्वभावेन करशब्दः हुस्तमाचष्टे तेनैव स्वभावेन किरणमपि, किन्तु स्वभावभेदेन तथाऽकारोऽपि तेन तेन ककारादिना संयुज्यमानस्तं तमर्थं ब्रुवाणो भिन्नखभावो वेदितव्यः, ते च स्वभावा अनन्ता ज्ञातव्याः, वाच्यस्यानन्तत्वात् एते च सर्वेऽप्यकारस्य स्वपर्यायाः, शेषास्तु सर्वेऽपि घटादिपर्याया आकारादिपर्यायाश्च परपर्यायाः, ते च खपर्यायेभ्योऽनन्तगुणाः, तेऽपि चाकारस्य सम्बन्धिनो द्रष्टव्याः, आह-ये खपर्यायास्ते तस्य सम्बन्धिनो भवन्तु, ये तु परपर्यायास्ते विभिन्नवस्त्वाश्रयत्वात् कथं तस्य सम्बन्धिनो व्यपदिश्यन्ते ?, उच्यते, इह द्विधा सम्बन्धः - अस्तित्वेन नास्तित्वेन च, तत्रास्तित्वेन सम्बन्धः खपययैर्यथा घटस्य रूपादिभिः, नास्तित्वेन सम्बन्धः परपर्यायैः, तेपां तत्रासम्भवात् यथा घटावस्थायां मृदः पिण्डाकारेण पर्यायेण यत एव च ते तस्य न सन्तीति नास्तित्वसम्बन्धेन सम्बद्धाः अत एव च ते परपर्याया इति व्यपदिश्यन्ते, अन्यथा तेषामपि तत्रास्तित्वसंभूयात् खपर्याया एव ते भवेयुः, ननु ये यत्र न विद्यन्ते ते कथं तस्येति व्यपदिश्यन्ते ?, न खलु धनं दरिद्रस्य न विद्यते इति तत्तस्य सम्बन्धि व्यपदेपुं शक्यं मा प्रापत् लोकव्यवहारातिक्रमः, तदेतत् महामोहमूढमनस्कता सूचकं, यतो यदि नाम ते नास्तित्वसम्बन्धमधिकृत्य तस्येति न व्यपदिश्यन्ते तर्हि सामान्यतो न सन्तीति प्राप्तं, तथा च स्वरूपेणापि न भवेयुः, न चैतद्दृष्टमिष्टं या, तस्मादवश्यं ते नास्तित्वसम्बन्धमङ्गीकृत्य त स्पेति व्यपदेश्याः, धनमपि च नास्तित्वसम्बन्धमधिकृत्य दरिद्रस्येति व्यपदिश्यत एव तथा च लोके वक्तारो - धन
For Para Use Only
~409~
स्वपर
पयोयाः
१५
२०
॥ १९९॥ २५