________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [३५-३६]/गाथा ||७४...|| .............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
श्रीमलयगिरीया नन्दीवृत्तिः
प्रत सूत्रांक [३५-३६]]
प्रतिबोधकदृष्टान्तो
मल्लक| दृष्टान्तश्च
॥१७८॥
दीप अनुक्रम [११९-१२०]
1551315
सइ, तओ णं धारेइ संखिजं वा कालं असंखिंजं वा कालं । से जहानामए केई पुरिसे अव्वत्तं फास पडिसंवेइज्जा, तेणं फासेत्ति उग्गहिए,नो चेवणं जाणइ के वेस फासओत्ति,तओ ईहं पविसइ, तओ जाणइ-अमुगे एस फासे, तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ धारणं पविसइ, तओ णं धारेइ संखेज वा कालं असंखेज वा कालं । से जहानामए केई पुरिसे अव्वत्तं सुमिणं पासिज्जा, तेणं सुमिणोति उग्गहिए, नो चेव णं जाणइ के वेस सुमिणेत्ति, तओ ईहं पविसइ, तओ जाणइ-अमुगे एस सुमिणे, तओ अवायं पविसइ, तओ से उवगयं हवइ, तओ धारणं पविसइ, तओधारेइ संखेज वा कालं असंखेनं वा कालं। से तं मल्लगदिéतेणं॥(सू. ३६) अवग्रहः-अर्थावग्रह एकसामयिकः, आन्तर्मुहूर्तिकी ईहा, आन्तर्मुहूर्तिकोऽवायः, धारणा साधेयं वा कालमसङ्ख्येयं वा,तत्र सङ्ख्येयवर्षायुषां सद्ध्येयकालमसङ्ख्येयवर्षायुषामसङ्ख्येयं कालं,सा च धारणा सङ्ख्येयमसङ्ख्येयं वा कालं यावद्वासनारूपा द्रष्टव्या,अविच्युतिस्मृत्योरजघन्योत्कर्षेणान्तर्मुहूर्तप्रमाणत्वात् ,यत उक्तं भाष्यकृता-“अत्थोरंगहो जहन्नं समओ सेसोग्गहादओ वीसुं। अंतोमुहुत्तमेगंतु वासणाधारणं मोतुं॥१॥"एवं 'अट्ठावीसे'सादि, 'एवम्' उक्तेन प्रकारेणाष्टाविंश१ बर्षावरही जपन्यतः समयः शेषा अपमहादयो विध्वर । जन्तर्मुहूर्तमेकमेव वासना धारणी मुकरपा ॥१॥
॥१७८॥
SAREnainitariational
A
asurary.com
~367~