________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............. मूलं [२९]/गाथा ||७४...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
[२९]
श्रीमलय- वर्तमानो दूरदेशस्थितोऽपि शृणोति, तथा च लोके वक्तारो-न बयं प्रत्यासन्ना अपि त्वदीयं वचः शृणुमः, पवनस्य श्रोतस्पप्रा. गिरीया प्रतिकूलमवस्थानात् , यदि पुनरप्राप्तमेव शब्दं रूपमिव जनाः प्रमिणुयुः तर्हि वातस्य प्रतिकूलमध्यवतिष्ठमाना रूप-18
प्तिकारिता नन्दीवृत्तिः
मिव शब्दं प्रमिणुयुः, न च प्रमिण्वन्ति, तस्मात्प्राप्ता एव शब्दपरमाणवः श्रोत्रेन्द्रियेण गृह्यन्ते इति अवश्यमभ्युपग॥१७२
न्तव्यं, तथा च सति पयनस्य प्रतिकूलमवष्ठिमानानां श्रोत्रेन्द्रियं न शब्दपरमाणयो वैपुल्येन प्राप्नुपन्ति, तेषामन्यथा वातेन नीयमानत्वात् , ततो न ते शृण्वन्तीति न काचित्क्षितिः, यदपि चोक्त 'चाण्डालस्पर्शदोषः प्रामोतीति, तदपि चेतनाविकलपुरुषभाषितमिवासमीचीनं, स्पर्शास्पर्शव्यवस्थाया लोके काल्पनिकत्वात् , तथाहि-न स्पर्शव्यवस्था लोके पारमार्थिकी, तथाहि-यामेव भुवमने चाण्डालः स्पृशन् प्रयाति तामेव पृष्ठतः श्रोत्रियोऽपि, तथा यामेव नावमारोहति स्म चाण्डालस्तामेवारोहति श्रोत्रियोऽपि, तथा स एव मारुतचाण्डालमपि स्पृष्ट्वा श्रोत्रियमपि स्पृशति, न च तत्र लोके स्पर्शदोषव्यवस्था, तथा शब्दपुद्गलस्पर्शेऽपि न भवतीति न कश्चिद्दोषः, अपि च-यथा केतकीदलनिचयं शतपत्रादिपुष्पनिचयंचा शिरसि निवध्य बपुपि वा मृगमदचन्दनायवलेपनमारचय्य विपणिवीभ्यामागत्य चाण्डालोऽवतिष्ठते तदा तद्तकेतकीदलादिगन्धपुद्गलाः श्रोत्रियादिनासिकास्वपि प्रविशन्ति, ततस्तत्रापि चाण्डालन
P ॥१७२॥ स्पर्शदोपः प्राप्नोतीति तद्दोषभयान्नासिकेन्द्रियमप्राप्यकारि प्रतिपत्तव्यं, न चैत यतोऽप्यागमे प्रतिपाद्यते, ततो वा- २५ &ालिशजल्पितमेतदिति कृतं प्रसङ्गेन । केचित्पुनः श्रोत्रेन्द्रियस्य प्राप्यकारित्वमभ्युपगच्छन्तः शब्दस्याम्बरगुणत्वं प्रतिप
RXXX
दीप अनुक्रम [११३]
~355