________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [२९/गाथा ||७४...|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
(२९)
सो. तयोरप्राप्यकारित्वात् , आह-कथमप्राप्यकारित्वं तयोरवसीयते ?, उच्यते, विषयकृतानुग्रहोपघाताभावात् , चक्षुषःप्रातथाहि-यदि प्रासमर्थ चक्षुर्मनो वा गृह्णीयात् तर्हि यथा स्पर्शनेन्द्रियं स्रक्चन्दनादिकं अङ्गारादिकं च प्राप्तमर्थ परि- प्यकारि[च्छिन्दत्तत्कृतानुग्रहोपघातभार भवति तथा चक्षुर्मनसी अपि भवेता, विशेषाभावात् , न च भवतः, तस्मादप्राप्यका
त्वम् रिणी ते, ननु दृश्यते एव चक्षुषोऽपि विषयकृतानुग्रहोपघाती, तथाहि-धनपटलविनिर्मुक्त नभसि सर्वतो निबिडदाजरठिमोपेतं करप्रसरमभिसर्पयन्तमंशुमालिनमनवरतमवलोकमानस्य भवति चक्षुपो विघातः, शशाङ्ककरकदम्बकं
यदिवा तरङ्गमालोपशोभितं जलं तरुमण्डलं च शावलं निरन्तरं निरीक्षमाणस्य चानुग्रहः, तदेतदपरिभावितभाषितं,
यतो न अमः-सर्वथा विषयकृतानुग्रहोपघाती न भवतः, किन्वेतावदेव बदामो-यदा विषयं विषयतया चक्षरवप्रा लम्बते तदा तत्कृतावनुग्रहोपघाती तस्य न भवत इति तदप्राप्यकारि, शेषकालंतु प्राप्तेनोपघातकेनोपघातो भवि
प्यति अनुग्राहकेण चानुग्रहः, तत्रांशुमालिनो रश्मयः सर्वत्रापि प्रसरमुपदधाना यदाउंशुमालिनः सम्मुखमीक्षते तदा ते चक्षुर्देशमपि प्राप्नुवन्ति, ततश्चक्षुःसम्प्राप्तास्ते स्पर्शनेन्द्रियमिव चक्षुरुपनन्ति, शीतांशुरश्मयश्च स्वभावत एव शीतलत्वादनुग्राहकाः, ततस्ते चक्षुःसम्प्राप्ताः सन्तस्ते स्पर्शनेन्द्रियमिव चक्षुरनुगृहन्ति, तरङ्गमालासकुलजलावलोकने च जलकणसम्पृक्तसमीरावयवसंस्पर्शतोऽनुग्रहो भवति, शाडुलतरुमण्डलावलोकनेऽपि शाडुलतरुच्छायासम्पर्कशीतीभूतसमीरणसंस्पर्शात, शेषकालं तु जलावलोकनेऽनुग्रहाभिमान उपघाताभावादबसेयः, भवति चोपघाताभावेऽनुग्रहा-४१३
दीप अनुक्रम [११३]
COCCASCR5RASTik
554
-
~350~