________________
आगम
(४४)
प्रत
सूत्रांक
[२८]
दीप
अनुक्रम
[११२]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२८]/गाथा ||७४...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलय
"गिरीया नन्दीवृत्तिः
॥१६९॥
"जं संवहान वीसुं सचेसुवि तं न रेणुतेलंय । पत्तेयमणिच्छंतो कहमिच्छसि समुदये नाणं १ ॥ १ ॥” ततः स्थितमेतत्-व्यञ्जनावग्रहो ज्ञानरूपः केवलं तेषु ज्ञानमव्यक्तमेव बोद्धव्यं । चशब्दौ स्वगतानेकभेदसूचकौ, ते च खगता अनेकभेदा अग्रे स्वयमेव सूत्रकृता वर्णयिष्यन्ते, आह- प्रथमं व्यञ्जनावग्रहो भवति ततोऽर्थावग्रहः, ततः कस्मादिह प्रथममर्थावग्रह उपन्यस्तः ?, उच्यते, स्पष्टतयोपलभ्यमानत्वात्, तथाहि - अर्थावग्रहः स्पष्टरूपतया सर्वेरपि जन्तुभिः संवेद्यते, शीघ्रतरगमनादौ सकृत्सत्वरमुपलम्भे मया किश्चिद दृष्टं परं न परिभावितं सम्यगिति व्यवहा |रदर्शनातू, अपि च- अर्थावग्रहः सर्वेन्द्रियमनोभावी व्यञ्जनावग्रहस्तु नेति प्रथममर्थावग्रह उक्तः ॥ सम्प्रति तु व्यञ्जनावग्रहादूर्द्धमर्थावग्रह इति क्रममाश्रित्य प्रथमं व्यञ्जनावग्रहस्वरूपं प्रतिपिपादयिषुः शिष्यं प्रश्नं कारयति -
से किं तं वंजणुग्गहे?, वंजणुग्गहे चउव्विहे पण्णत्ते, तंजहा-सोइंदिअवंजणुग्गहे घाणिदियवंजणुग्गहे जिभिदियवंजणुग्गहे फार्सिदिअर्वजणुग्गहे । से तं वंजणुग्गहे (सू. २९ )
'से किं तमित्यादि, अथ कोऽयं व्यञ्जनावग्रहः ?, आचार्य आह- व्यञ्जनात्रग्रहश्चतुर्विधः प्रज्ञतः, तद्यथा - 'श्रोत्रेन्द्रयव्यञ्जनावग्रह' इत्यादि, अत्राह - सत्सु पञ्चखिन्द्रियेषु षष्ठे च मनसि कस्मादयं चतुर्विधो व्यावर्ण्यते ?, उच्यते, इह व्यञ्जनमुपकरणेन्द्रियस्य शब्दादिद्रव्याणां च परस्परं सम्बन्ध उच्यते, सम्बन्धचतुर्णामेव श्रोत्रेन्द्रियादीनां न नयनमन
१ यत् सर्वथा न वि सर्वेष्वपि तत् न रेणुतैवत् । प्रत्येकमनिच्छन् कथमिच्छसि समुदायें ज्ञानम् ॥ १ ॥
For Pernal Use Only
~ 349~
व्यञ्जनाव
ग्रहचतुष्कम् सू० २९
२०
॥ १६९॥
२५
norary or