________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............... मूलं [२७]/गाथा ||७४...|| ........... पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
मंदा 1GIसू,२८
[२७]
दीप
श्रीमलय- ताशार्थदर्शनादिकारणात् संस्कारस्य प्रबोधे यज्ज्ञानमुदयते तदेवेदं यत् मया प्रागुपलब्धमित्यादिरूपं सा अवग्रहगिरीया स्मृतिः, उक्तं च-"तदनंतरं तदत्याविचवणं जो उ वासणाजोगो । कालंतरेण जं पुण अणुसरणं धारणा सा उP नन्दीतिः ॥१॥" एताश्चाविच्युतिवासनास्मृतयो धारणालक्षणसामान्यान्वर्थयोगाद्धारणाशब्दवाच्याः॥ ॥१६॥ से किं तं उग्गहे ?, उग्गहे दुविहे पपणत्ते, तंजहा-अत्युग्गहे अ वंजणुग्गहे अ।(सू. २८) |
MI से किं तमित्यादि, अथ कोऽयमवग्रहः १, सूरिराह-अवग्रहो द्विविधः प्रज्ञप्तः, तद्यथा-अर्थावग्रहश्च व्यञ्जना
वग्रहश्च, तत्र अर्यते इत्यर्थः अर्थस्वावग्रहणं अर्थावग्रहः-सकलरूपादिविशेषनिरपेक्षानिर्देश्यसामान्यमात्ररूपार्थ-18 ग्रहणमेकसामयिकमित्यर्थः । तथा व्यज्यते अनेनार्थः प्रदीपेनेव घट इति व्यञ्जनं, तचोपकरणेन्द्रियस्य श्रोत्रादेः शब्दादिपरिणतद्रव्याणां च परस्परं सम्बन्धः, सम्बन्धे हि सति सोऽर्थः शब्दादिरूपः श्रोत्रादीन्द्रियेण व्यञ्जयितुं शक्यते, नान्यथा, ततः सम्बन्धो व्यञ्जनं, तथा चाह भाष्य कृत्-"बंजिंजइ जेणऽत्थो घडोब दीवेण बंजणं तं च । उवगरणिदियसदाइपरिणयद्दवसंबंधो ॥ १॥" व्यञ्जनेन-सम्बन्धेनावग्रहणं-सम्बध्यमानस्य शब्दादिरूपस्यार्थस्था-18
॥१६८॥ व्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, अथवा व्यज्यन्त इति व्यअनानि, 'कृद्धहुल'मिति वचनात् कर्मण्यनद्, व्यानानां शब्दादिरूपतया परिणतानां द्रव्याणामुपकरणेन्द्रियसम्प्रासानामवग्रहः-अव्यक्तरूपः परिच्छेदो व्यञ्जनावग्रहः, २५
१ तदनन्तरं तदर्थाविष्ययनं यस्तु वासनायोगः । कालान्तरे यरघुनरनुस्मरण धारणा सा तु ॥१॥२ व्यज्यते येनाओं घट इव दीपेन व्यानं तच । उपकरणेन्द्रियशब्दादिपरिणतद्रव्य संबन्धः ॥१॥
अनुक्रम [१११]
RERuratonditaminine
Indrasurary.com
~347~