________________
आगम
(४४)
प्रत
सूत्रांक
[२७]
दीप
अनुक्रम
[१११]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२७]/गाथा ||७४...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
पारिणामिक्या बुद्धेरेवमादीन्युदाहरणाति । 'सेत्त' मित्यादि, तदेतदश्रुतनिचितम् ॥
से किं तं सुअनिस्सिअं ?, २ चउव्विहं पण्णत्तं, तंजहा- उग्गह १ ईहा २ अवाओ ३ धारणा ४ ( सू० २७ )
'से किं तमित्यादि, अथ किं तच्छ्रुतनिश्रितं मतिज्ञानं ?, गुरुराह - श्रुतनिश्रितं मतिज्ञानं चतुर्विधं प्रज्ञतं, तद्यथा - अवग्रह ईहा अपायो धारणा च तत्र अवग्रहणमवग्रहः – अनिर्देश्यसामान्यमात्ररूपार्थग्रहणमित्यर्थः, यदाह चूर्णिकृत् - " सामन्नस्स रूवादिविसेसणरहियस्स अनिसस्स अवग्गणमवग्गह" इति । तथा ईहनमीहा, सद्भूतार्थपर्यालोचनरूपा चेष्टा इत्यर्थः किमुक्तं भवति -- अवग्रहादुत्तरकालमवायात्पूर्वं सद्भूतार्थविशेषोपादानाभिमुखोऽसद्भूतार्थविशेषपरित्यागाभिमुखः प्रायोऽत्र मधुरत्वादयः शङ्खादिशब्दधम्र्म्मा यंते न खरकर्कशनिष्ठुरतादयः शार्ङ्गादिशब्दधर्म्मा इत्येवंरूपो मतिविशेष ईहा, आह च भाष्यकृत् - "भूयाभूयविसेसादाण चायाभिमुहमीहा" तथा तस्यैवावगृहीतस्येहितस्यार्थस्य निर्णयरूपोऽध्यवसायोऽवायः शाङ्ख एवायं शा एवा (व वा) यमित्यादिरूपोऽवधारणात्मक प्रत्ययोऽवाय इत्यर्थः, तस्यैवार्थस्य निर्णीतस्य धरणं धारणा, सा च त्रिधा - अविच्युतिर्वासना स्मृतिश्च तत्र तदुपयोगादविच्यवनमविच्युतिः, सा चान्तर्मुहूर्त्तप्रमाणा, ततस्तयाऽऽहितो यः संस्कारः स वासना, सा च सङ्ख्येयमसङ्ख्येयं वा कालं यावद्भवति, ततः कालान्तरे कुतश्चि
Himationd
'तिनाम् अवग्रह आदि चत्वारः भेदाः
For Parts On
~346~
श्रुतनिश्चितमति भेदाः
सू. २७
५.
१३
www.landbrary or