________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
सूत्रांक
गिरीया
[२७...]
औत्पत्तिक्यांगोलस्तम्भक्षुल्लक दृष्टान्ता
गाथा
||६२
श्रीमलय-15 देशत्यागेन, तेनापि जज्ञे-नूनमकथयत् पूर्ववृत्तान्तं देवो देव्याः, तेन मे चुकोप देवी, ततो महान्तमुपानहां भरमादाय
गतो देवीसकाशं, विज्ञपयामास देवी-देवि ! यामो देशान्तराणि, देवी उपानहां भरं पार्थे स्थितं दृष्ट्वा पृष्टवती-रे किनन्दीपतिः
मेष उपानहाम्भरः, सोऽवादीत्-देवि ! यावन्ति देशान्तराण्येतायतीभिरुपानद्भिर्गन्तुं शक्ष्यामि तावत्सु देव्याः| ॥१५३॥ कीर्तिर्विस्तारणीया, तत एवमुक्ते मा मे सर्वत्रापकीर्तिर्जायतेति परिभाव्य देवी बलात्तं धारयामास । विटस्यौत्पत्तिकी
बुद्धिः १० 'गोलो'त्ति गोलकोदाहरणं, तद्भावना-लाक्षागोलकः कस्यापि बालकस्य कथमपि नासिकामध्ये प्रविष्टः, ततस्तन्मातापितरावतीवातौं बभूवतुः, दर्शितो बालकः सुवर्णकारस्य, तेन सुवर्णकारेण प्रतप्ताग्रभागया लोहशलाकया शनैः शनैर्यवतो लाक्षागोलको मनाक् प्रताप्य सर्वोऽपि समाकृष्टः । सुवर्णकारस्योत्पत्तिकी बुद्धिः११ । 'खंभ'त्ति स्तम्भोदाहरणं, तद्भावना-राजा मत्रिणंमेकं गवेषयन् महाविस्तीर्णतटाकमध्ये स्तम्भमेकं निक्षेपयामास, तत | एवं घोषणां कारितवान्-यो नाम तटे स्थितोऽमुं स्तम्भ दवरकेण वनाति तस्मै राजा शतसहस्रं प्रयच्छतीति, तत एवं घोषणां श्रुत्वा कोऽपि पुमान् एकस्मिन् तटप्रदेशे कीलक भूमौ निक्षिप्य दबरकेण बढ्दा तेन दवरकेण सह सर्वतस्तटे परिभ्रमन् मध्यस्थितं तं स्तम्भ बद्धवान् , लोकेन च बुद्धतिशयसम्पन्नतया प्रशंसितो, निवेदितश्च राज्ञो राजनियुक्तैः पुरुषैः, तुतोष राजा, ततस्तं मत्रिणमकार्षीत् । तस्य पुरुषस्योत्पत्तिकी बुद्धिः १२ । 'खुल्लकति क्षुलकोदाहरणं, तद्भावना-कस्मिंश्चित्पुरे काचित् परिव्राजिका, सा यो यत्करोति तदहं कुशलकर्मा सर्व करोमीति राज्ञः समक्षं प्रतिज्ञा
२०
-६५||
॥१५॥
दीप अनुक्रम [९७
|२६
-१००ा
~317