________________
आगम
(४४)
प्रत
सूत्रांक
[२७...]
गाथा
॥६२
-६५||
दीप
अनुक्रम
[९७
-१००]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२७] / गाथा ||६५ ||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[४४] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
बुद्धि
दृष्टान्ता
स्वपिषि ?, स प्राह-देव ! जागर्मि, किं रे तर्हि कुर्वस्तिष्ठसि ?, देव! चिन्तयन् किं चिन्तयसि ?, देव! एत चि-४ औत्पत्तिक |न्तयामि - कतिभिर्जातो देव इति, तत एवमुक्ते राजा सत्रीडं मनाक तूष्णीमतिष्ठत्, ततः क्षणानन्तरं पृष्टवान् कथय रे कतिभिरहं जात इति ?, स प्राह - देव! पञ्चभिः, राजा भूयोऽपि पृष्टवान् केन केनेति ?, रोहक आह-देव ! एकेन तावद्वैश्रवणेन वैश्रवणस्येव भवतो दानशक्तिदर्शनात्, द्वितीयेन चाण्डालेन, वैरिसमूहं प्रति चाण्डालस्येव कोपदर्शनातू, तृतीयेन रजकेन, यतो रजक इव वस्त्रं परं निष्पीड्ढ्य तस्य सर्वस्वमुपहरन् दृश्यते, चतुर्थेन वृश्चिकेन, यन्मामपि बालकं निद्राभरसुतं लीला कम्बिकाग्रेण वृश्चिक इव निर्दयं तुदसि, पञ्चमेन निजवित्रा, येन यथावस्थितं न्यायं सम्यक परिपालयसि, एवमुक्ते राजा तूष्णीमास्थाय प्राभातिकं कृत्यमकार्षीत्, जननीं च नमस्कृत्यैकान्ते पृष्टवान् कथय मातः ! कतिभिरहं जात इति ?, सा प्राह-वत्स ! किमेतत् प्रष्टव्यं १, निजपित्रा त्वं जातः, ततो राजा रोह को कं कथितवान् वदति च मातः ! स रोहकः प्रायोऽलीकबुद्धिर्न भवति ततः कथय सम्यक् तत्त्वमिति, तत एवमतिनिर्बन्धे कृते सति सा कथयामास - यदा त्वद्गर्भाधानमासीत् तदाऽहं वहिरुद्याने वैश्रवणपूजनाय गतवती, वैश्रवणं च यक्षमतिशायिरूपं दृष्ट्वा हस्तसंस्पर्शेन सञ्जातमन्मथोन्मादा भोगाय तं स्पृहितवती, अपान्तराले च समागच्छन्ती चण्डालयुयानमेकमतिरूपमपश्यं, ततस्तमपि भोगाय स्पृहयामि स्म, तसोऽर्वाने भागे समागच्छन्ती तथैव च रजकं | दृष्ट्वाऽभिलपितवती, ततो गृहमागता सती तथाविधोत्सववशादृश्चिकं कणिकामयं भक्षणाय हस्ते न्यस्तवती, ततस्त
Ja Education Inte
For Parts Use Only
~308~
५
१०
१३