________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
............................. मूलं [२७]/गाथा ||६५|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४५] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक [२७...]
गाथा ||६२-६५||
श्रीमलय- कलितः शेषो ग्रामलोकः, रोहकः पुनरात्मपार्थे शायितः, गते च यामिन्याः प्रथमयामे रोहकः शब्दितो राज्ञा- औपत्तिकी गिरीया जागर्षि किंवा स्वपिषि ?, स प्राह-देव ! जागर्मि, रे तर्हि किं चिन्तयसि ?, स प्राह-देव! अश्वत्थपत्राणां किं दण्डो बुद्धिनन्दीधृत्तिः । महान् उत शिखेति ?, तत एवमुक्ते राजा संशयमापन्नो वदति-साधु चिन्तितं, कोऽत्र निर्णयः, ततो राजा तमेवी
दृष्टान्ता ॥१४॥ पृष्टवान्-रे कथय कोऽत्र निर्णय इति ?, तेनोक्तं-देव ! यावदद्यापि शिखाग्रभागो न शोषमुपयाति तावद्वे अपि समे,8
ततोराज्ञा पार्थवर्ती लोकः पृष्टः, तेन च सर्वेणाप्यविगानतः प्रतिपन्नं । ततः भूयोऽपि रोहकः सुप्तवान् , पुनरपि द्विदीतीये यामेऽपगते राज्ञा शब्दितः पृष्टश्च-किं रे जागर्पि किंवा खपिपि?, स प्राह-देव ! जागम्मि, रे किं चिन्तयसि?,
देव ! छागिकाया उदरे कथं भ्रम्युत्तीर्णा इव वालगुलिका जायन्ते !, तत एवमुक्ते राजा संशयापनस्तमेव पृष्टवान्कथय रे रोहक ! कथमिति ?, स प्राह-देव ! संवर्तकाभिधवातविशेषात् । ततः पुनरपि रोहकः सुष्पाप, तृतीये च || रजन्या यामेऽपगते भूयोऽपि राज्ञा शब्दितः-कि रे जागर्षि किं वा खपिपि ?, सोऽवादीत्-देव! जागर्मि, कि रे चिन्तयसि ?, देव ! पाडहिलाजीवस्य यावन्मानं शरीरं तावन्मात्रं पुच्छमुत न्यूनाधिकमिति ?, तत एवमुक्ते राजा 21
निर्णयं कर्तुमशक्तस्तमेवापृच्छत्-कोऽत्र निर्णयः ?, सोऽवादीद्-देव ! सममिति । ततो रोहका सुप्तः, प्राभातिके 8॥१५॥ ४च मालपटहनिस्वने सर्वत्र प्रसरमधिरोहति राजा प्रबोधमुपजगाम, शब्दितवांश्च रोहक, स च निद्राभरमुपारुढो न
प्रतिवाचं दत्तवान् , ततो राजा लीलाकम्बिकया मनाक् तं स्पृष्टवान् , ततः सोऽपगतनिद्रो जातः, पृष्टश्च किरे
बा२०
दीप अनुक्रम [९७
००)
~307~